________________
रायपसेण
इयं।
माणी समणोवासिया अभिगयजीवा० [पृ०२९०५०६]सन्चो वण्णओ जाव अप्पाणं भावेमाणी विहरइ, सा गं
स्वर्गगतातुझं वत्तव्वयाए सुबहुं पुन्नोवचयं समन्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववण्णा, ऽपि मातातीसे गं अजियाए अहं नत्तुए होत्था इहे कंते [पृ० ३०८ पं० १] जाव पासणयाए, तं जइ णं सा अजिया मम मही कथआगंतुं एवं वएजा-एवं खलु नत्तुया! अहं तव अज्जिया होत्था, इहेव सेयवियाए नयरीए धम्मिया जाब वित्ति
|यितुं नाग. कप्पेमाणी समणोवासिया जाव विहरामि । तए णं अहं सुबहुं पुण्णोवचयं समजिणित्ता जाव देवलोएम उव
ता अतोन
| आत्मा शवण्णा, तं तुमंपि णत्तया! भवाहि धम्मिए जाव विहराहि, तए णं तुमं पि एयं चेव सुबहुं पुण्णोवचयं सम०
रीव्यतिजाव उववन्जिहिसि, तं जइ णं अजिया मम आगंतुं एवं वएज्जा तो णं अहं सद्दहेजा पत्तिएजा रोइजा जहा- रिक्तः अण्णो जीवो अण्णं सरीरं, णो तं जीवो तं सरीरं। जम्हा सा अज्जिया ममं आगंतुं णो एवं वदासी, तम्हा सुपइडिया मे पइपणा जहा-तं जीवो तं सरीरं, नो अन्नो जीवो अन्नं सरीरं।।
३११॥ [१७०] तए णं केसी कुमारसमणे पएसीरायं एवं वयासी-जति णं तुम पएसी! पहायं कयवलिकम्मं कयको २० उयमंगलपायच्छित्तं उल्लपडसाडगं भिंगारकडच्छयहत्थगयं देवकुलमणुपविसमाणं केइ य पुरिसे बच्चघरंसि ठिच्चा एवं वदेजा-एह ताव सामी ! इह मुहुत्तगं आसयह वा चिट्ठह वा निसीयह वा तुयह वा, तस्स णं तुम पएसी! पुरिसस्स खणमवि एयम पडिसुणिज्जासि? णो ति० कम्हा णं? भंते! असुइ असुइ सामंतो, एवामेव
x एहि-भा० १।
Jain Educatie inter
nal
For Private & Personel Use Only
ravw.jainelibrary.org