________________
रायपसेण इयं ।
॥३१॥
तव वि अज्ज होत्था इहेव सेयवियाए णयरीए अधम्मिए जाव णो सम्मं करभरवित्तिं पवत्तेइ से णं अम्हं वत्तव्वयाए सुबहुं जाव उववन्नो, तस्स णं अज्जगस्स तुमं णत्तुए होत्था इट्ठे कंते जाव पासणयाए, से णं इच्छइ | माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचाएति हव्वमागच्छित्तए, चऊहिं ठाणेहिं पएसी अहुणोववण्णए | नरएसु नेरइए इच्छेइ माणुसं लोगं हव्वमागच्छित्तए नो चेवणं संचाएइ-१ अहुणोववन्नए नरएस नेरइए से णं तत्थ महभूयं वेयणं वेदेमाणे इच्छेजा माणुस्सं लोगं हव्वंणो चेव णं संचाएइ । २ अहुणोववन्नए नरएसु नेरइए नरय| पालेहिं भुज्जो भुज्जो समहिट्टिजमाणे इच्छइ माणुसं लोगं हव्वमागच्छित्तए नो चेत्र णं संचाए । ३ अहुणोववनए नरएमु नेरइए निरयवेयणिज्जंसि कम्मंसि अक्खीणंसि अवेइयंसि अनिज्जिन्नंसि इच्छइ माणुसं लोगं० नो | चेव णं संचाएइ । ४ एवं णेरइए निरयाउयंसि कम्मंसि अक्खीणंसि अवेइयंसि अणिजिन्नंसि इच्छइ माणुसं लोगं० नो चेव णं संचाएइ हव्वमागच्छित्तए । इचेएहिं चऊहिं ठाणेहिं पएसी अहुणोववन्ने नरएस नेरइए इच्छ माणुसं लोगं० णो चेवणं संचाएइ । तं सद्दहाहि णं पएसी ! जहा अन्नो जीवो अन्नं सरीरं, नो तं जीवो तं सरीरं १ । १०
[१६९] एणं से एसी राया केसिं कुमारसमणं एवं वदासी-अत्थि णं भंते ! एसा पण्णा उवमा, इमेण पुण कारणेण नो उवागच्छइ, एवं खलु भंते! मम अज्जिया होत्था इहेव सेयवियाए नगरीए धम्मिया जाव वित्ति कप्पे
तत्र ५ सुमहद्भूत नरकवेदनावेदनमेकं कारणम् । द्वितीयम् - ६ परमा धार्मिकैः कदर्थनम् । तृतीयम् - ७नरकवेदनीयकर्माक्षयत उद्विजनम् । चतुर्थम् - ८नरकायुष्काक्षयत उद्विजनम् ।
Jain Education Inmatinal
For Private & Personal Use Only
www.lainelibrary.org