________________
रायपसेण
इयं ।।
[१६८] तए णं केसी कुमारसमणे पएसिं रायं एवं वदासी-अस्थि णं पएसी! तव सूरियकता णामं देवी? यथा न कोहंता अस्थि, जइ णं तुमं पएसी तं सूरियकंतं देवि पहायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंका- ऽपि स्वापरविभूसियं केणइ पुरिसेणं ण्हाएणं जाव सव्वालंकारभूसिएणं सद्धिं इट्टे सद्दफरिसरसरूवगंधे पंचविहे माणु- | राधिनम् स्सते कामभोगे पच्चणुभवमाणिं पासिजसि तस्स णं तुम पएली! पुरिसस्स के डंडं निव्वत्तेजासि ? अहं णं
अदण्डयिभंते ! तं पुरिसं हत्थच्छिण्णगं वा सूलाइगं वा सूलभिन्नगं चा पायछिन्नगं वा एगाहचं कूडाहचं जीवियाओ वव-I
त्वैव विसृ
जति तथा रोवएजा। अह णं पएसी से पुरिसे तुम एवं वदेज्जा-मा ताव मे सामी ! मुहत्तगं हत्थच्छिण्णगं वा जाव जीवि
नरकपाला याओ ववरोवेहि जाव ताव अहं मित्तणाइणियगसयणसंबंधिपरिजणं एवं वयामि-एवं खलु देवाणुप्पिया! | नारकं न पावाई कम्माई समायरेत्ता इमेयारूवं आवई पाविजामि, तं मा णं देवाणुप्पिया! तुम्भे वि केइ पावाई कम्माई विसृजन्ति समायरह, मा णं से वि एवं चेव आवई पाविज्जिहिह जहा णं अहं, तस्स णं तुमं पएसी! पुरिसस्स खणमवि |अतो नारएयमझु पडिसुणेज्जासि ? णो तिणढे समढे, कम्हाणं? जम्हा णं भंते ! अवराही णं से पुरिसे, एवामेव पएसी! १०
कानागम
नात् न श्रेह्यलभ्यं भवति ततस्तेनोपमानम् ।
यान् अना[१६८] १ शूलायामतिशयेन गतं शूलातिगं, एतदेव व्याचष्टे-२-शूलायां भिन्नः शूलाभिन्नः स एव शूलाभिन्नकस्तं, तथा एकं त्मवादः घातम् एकेन घातेनेति भावः, ४ कूटाघातम्-कूटपतितस्य मृगस्येव घातेनेति भावः। - शूलयाभि-पा०४-५।
३०९॥
Jain Education
emanal
For Private & Personel Use Only
Jainelibrary.org