________________
रायपसेण
इयं।
॥३०८॥
नरएसु णेरइयत्ताए उववण्णे । तस्स णं अजगस्स णं अहं णत्तुए होत्था इंटे कते पिए मणुण्णे मणामे थेजे वेसा.
|पएसिनृपसिए संमएँ बहुमए अणुमए रयणकरंडगसमाणे जीविउस्सविए हिययणंदिजणणे उंबरपुप्फ पिव दुल्लभे सवण
स्य पितामयाए, किमंग पुण पासणयाए ? तं जति णं से अजए ममं आगंतुं वएजा-एवं खलु नतुया! अहं तव अजए |
हापापित्वेन होत्था, इहेव सेयवियाए नयरीए अधम्मिए जाव नो सम्मं करभरवित्ति पंवत्तेमि, तए णं अहं सुबहुं पावं कम्भश्रमणमतेन कलिकलुसं समजिणित्ता नरएसु उववण्णे तं मा णं नत्तुया ! तुमं पि भवाहि अधम्मिए जाव नो सम्मं करभर- नरकं गतोवित्तिं पवत्तेहि, मा णं तुम पि एवं चेव सुबहुं पावकम्मं जाव उववज्जिहिसि, तं जइ णं से अजए ममं आगंतुं
पि स्वकी
यं प्रियं वएज्जा तो णं अहं सद्दहेजा पत्तिएजा रोएजा जहा अन्नो जीवो अन्नं सरीरं णो तं जीवो तं सरीरं, जम्हा णं से |
नप्तकं पापअज्जए ममं आगंतुं नो एवं वयासी तम्हा सुपइट्टिया मम पइन्ना समणाउसो! जहा तज्जीवो तं सरीरं।
स्याकरणाय [१६७] १ इष्टः इच्छाविषयत्वात् २ कान्तः कमनीयतमत्वात् ३ प्रियः प्रेमनिबन्धनत्वात् ४ मनोज्ञो मनसा सम्यगुपादेयतया नरकादागज्ञातत्वात् ५ मनसा अम्यते-गम्यते इति - मनोऽमः ६ स्थैर्यगुणयोगात् स्थैर्यो अविश्वासको विश्वासस्थानं ८ संमतः कार्यकरणेन १० त्यसबा
धयति अतः ९ बहुमतो बहुत्वेन-अनल्पतया मतो बहुमतः १० कार्यविघातस्य पश्चादपि मतो - बहुमतः११ रत्नकरण्डसमानो रत्नकरण्डवदेका
'स जीवः न्तेनोपादेय इति भावः, १२ जीवितस्योत्सवः इव जीवितोत्सवः स एव जीवितोत्सविकः, १३ हृदयनन्दिजननः, १४ उदुम्बरपुष्पं
तदेव शरी___x पृ० ८५ पं० ८ तथा टिप्पण। - सर्वेष्वपि आदर्शेषु 'बहुमत' पदम् तथापि इदं विवरणं यदि 'अनुमत' शब्दस्य तदा अत्र 'अनुमत' | रम्' इति इति समुचितम् । 'बहुमत' शब्दस्य विवरण पुरैव आगतम् अत एतद् विवरणम् 'अनुमत' शब्दस्य प्रतिभाति ।
पएसिमतम्
Jain Education remona
For Private Personel Use Only
willjainelibrary.org