SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । 'अन्यो न्यत् शरीरम' इति केशिमतम् ॥३०७॥ ऐसा कई ऐस हेऊ एस उवएसे एस संकप्पे ऐसा तुला एस माणे ऐस पमाणे एस समोसरणे जहा अण्णो जीवो | अण्णं सरीरं, णोतं जीवो तं सरीरं? तएणं केसी कुमारसमणे पएसिं रायं एवं वयासी-पएसी! अम्हं समणाणं णिग्गंथाणं एसा सपणा जाव एस समोसरणे जहा अण्णो जीवो अण्णं सरीरं, णोतं जीवो जो तं सरीरं। । [१६७] तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-जति भंते ! तुम्भं समणाणं णिग्गंथाणं एसा सण्णा जाव समोसरणे जहा अण्णो जीवो अण्णं सरीरं णो तं जीवो तं सरीरं, एवं खलु ममं अजए होत्था, ५ इहेव जंबूदीवे दीवे सेयवियाए णगरीए अधम्मिए जाव सगस्स वि य णं जणवयस्स नो सम्मं करभरवित्ति पवत्तेति, से णं तुभं वत्तव्ययाए सुबहुं पावं कम्मं कलिकलुसं समन्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु भावः, ४ एषा रुचिः-परमश्रद्धानुगतोऽभिप्रायः, ५ एष हेतुः समस्ताया अपि दर्शनवक्तव्यतायाः-एतन्मूलं युष्मदर्शनमिति भावः, ६ एष संकल्प:--एप सदैव भवतां तात्त्विकोऽध्यवसायः, ७ एषा तुला यथा तुलायां तोलित सम्यगित्यवधार्यते तथा अनेनाप्यभ्युपगमेनाङ्गीकृतेन च यद्विचार्यमाणं संगतिमुपैति तत् सम्यगित्यवधार्यते न शेषमिति तुलेव तुला तया, ८ एवमेतन्मानमित्यपि भावनीयं, नवरं मान-प्रस्थादि, ९ एतत् प्रमाणं, यथा प्रमाणे प्रत्यक्षाद्यविसंवादि एवमेषोऽप्यभ्युपगमोविसंवादीति भावः, १० एतत् समवसरण-बहूनामेकत्र मीलनं, सर्वेषामपि तत्वानामस्मिन्नभ्युपगमे संतुलनमिति भावः इत्यादि । + 'यदि' शब्दस्य 'जई' वा 'जदि' इति प्राकृतम्-उच्चारणम् , 'जति' इति तु पैशाचीभाषोचारणम् अथवा पृष्ठ ८८ गतं x टिप्पणं द्रष्टव्यम् । ० संलुल-भा० १-२। Jain Educatorlhteriosa For Private & Personel Use Only www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy