________________
रायपसेण
इयं ।
॥३०६॥
|| जाव से तं धारणा, से तं आभिणियोहियणाणे । से किं तं सुयनाणे ? सुयनाणे दुविहे पण्णत्ते, तंजहा-अंगप। विद्वं च अंगवाहिरं च, सव्वं भाणियव्वं जाव दिद्विवाओ। ओहिणाणं भवपच्चइयं खओवसमियं जहा गंदीए [नन्दिसू० पृ० १६८ पं०४-] मणपजवनाणे दुविहे पण्णत्ते, तंजहा-उज्जुमई य विउलमई य, तहेव केवलनाणं सब्वं भाणियव्वं । तत्थ णं जे से आभिणियोहियनाणे से णं ममं अस्थि, तत्थ णं जे से सुयणाणे से वि य मम अस्थि, तत्थ णं जे से ओहिणाणे से वि य ममं अत्थि, तत्थ णं जे से मणपजवनाणे से विय ममं अत्थि, तत्थ | णं जे से केवलनाणे से णं मम नत्थि, सेणं अरिहंताणं भगवंताणं, इच्चेएणं पएसी अहं तव चउबिहेणं छउमत्थेणं णाणेणं इमेयारूवं अज्झत्थियं जाव समुप्पण्णं जाणामि पासामि।
[१६६] तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-अह णं भंते ! इहं उवविसामि? पएसी ! एसाए उज्जाणभूमीए तुमंसि चेव जाणए, तए णं से पएसी राया चित्तणं सारहिणा सद्धि केसिस्स कुमारसमणस्स अदूरसाभंते उवविसइ, केसिकुमारसमणं एवं वदासी-तुम्भे णं भंते ! समणाणं णिग्गंथाणं एसा सण्णा ऐसा पइण्णा एसा दिट्ठी नन्दी [नन्दिसूत्र पृ० १६८ पं० ४-] ज्ञानप्ररूपणा कृता तथाऽत्रापि परिपूर्णा कर्तव्या, ग्रन्थगौरवभयाच्च न लिख्यते, केवलं तट्टीकैवावलोकनीया, तस्यां सप्रपञ्चमस्माभिरभिधानात् ।
[१६६] १ संज्ञानं- संज्ञा सम्यग्ज्ञानमित्यर्थः २ एपैव प्रतिज्ञा निश्चयरूपोऽभ्युपगमः ३ एपा-दृष्टिः दर्शनम् स्वतत्त्वमिति
JainEducation Inthandi
For Private Personal Use Only