________________
रायपसेणइयं ।
आसाणं समं किलामं सम्मं अवणेमो, तए णं से पएसी राया रहाओ पचोरूहइ, चित्तेण सारहिणा सद्धि आसाणं समं किलामं सम्मं अवणेमाणे पासइ जत्थ केसीकुमारसमणं महइमहालियाए महच्चपरिसाए मज्झगए महया संदेणं धम्ममाइक्खमाणं, पासइत्ता इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - जड्डां खलु भो ! जड्डुं पज्जुवासंति, मुंडा खलु भो ! मुंडं पज्जुवासंति, मूढा खलु भो ! मूढं पज्जुवासंति, अपंडिया खलु भो ! अपंडियं पज्जुवासंति निव्विण्णाणा खलु भो! निव्विण्णाणं पज्जुवासंति, से केस णं एस पुरिसे जडे मुंडे मूढे अपंडिए निव्विण्णाणे सिरीए हिंरीए उवगएँ उत्तप्पसरीरे, एस णंपुरिसे किमाहारमाहारेह ? किं परिणामेह ? किं खाइ किं पियइ किं दलेइ किं पर्यैच्छइ 'जंणं एस एमहालियाए मणुस्स परिसाए मज्झगए महया सद्देणं बूयाए ? एवं
[१६२] १ जड- २ मूढ- ३ अपण्डित - ४ निर्विज्ञानशब्दा एकार्थिका मौर्यप्रकर्ष प्रतिपादनार्थं चोक्ताः ५ श्रिया - शोभया ६ हिया - लञ्जया ७ उपगतो- युक्तः, परमपरिषदादिशोभया गुप्तशरीरचेष्टाकतया चोपलम्भात्, ८ उत्तप्तशरीरो- देदीप्यमानशरीरः, अत्रैव कारणं विमृशति - ९ एष किमाहारयति - किमाहारं गृह्णाति ? न खलु कदन्नभक्षणे एवंरूपायाः शरीरकान्तेरुपपत्तिः, कण्डूत्यादि - १० | सद्भावतो विच्छायत्वप्रसक्तेः, तथा किं १० परिणामयति - कीदृशोऽस्य गृहीताहारपरिणामः ? न खलु शोभनाहाराभ्यवहारेऽपि मन्दाग्नित्वेन यथारूपा कान्तिर्भवति, एतदेव सविशेषमाचष्टे - १९ किं खाइ किं पियइ ? तथा किं १२ दलयति - ददाति, एतदेव व्याचष्टे - किं १३ प्रयच्छति ? १४ येन एतावान् लोकः पर्युपास्ते - एतदेवाह - 'जं णं एस १५ एमहालियाए माणुसपरिसाए महया महया सण
Jain Educats International
For Private & Personal Use Only
केसि कुमारं
दृष्ट्वा पएसी चिन्तयति
एषः कः
मूढः
॥३०३॥
nww.jainelibrary.org