________________
रायपसेण इयं ।
॥३०४॥
संपेहेई चित्तं सारहिं एवं वयासी-चित्ता ! जड्डा खलु भो! जड पज्जुवासंति जाव बूयाइ, साए विणं उजाणभूमीए नो संचाऍमि सम्म पकामं पैवियरित्तए।
चित्तसार
थिः परसि [१६३] तए णं से चित्ते सारही पएसीरायं एवं वयासी-एसणं सामी! पासावचिज्जे केसी नाम कुमारसमणे नृपं केसि | जाइसंपण्णे जाव चउनाणोवगए अधोऽवहिए अण्णजीविए । तए णं से पएसी राया चित्तं सारहिं एवं वयासी-1
कुमारं आहोहियं णं वदासि चित्ता! अण्णजीवियत्तं गं वदासि चित्ता!? हंता, सामी!आहोहिणं वयामि०, अभि-५
प्रत्यभिज्ञा
पयति गमणिजे णं चित्ता! एस पुरिसे ? हंता! सामी! अभिगमणिजे, अभिगच्छामो णं चित्ता! अम्हे एवं पुरिसं? हंता सामी! अभिगच्छामो।।
[१६४] तए णं से पएसी राया चित्तेण सारहिणा सद्धिं जेणेव केसीकुमारसमणे तेणेव उवागच्छद केसिस्स कुमारसमणस्स अदूरसामंत ठिच्चा एवं वयासी-तुब्भेणं भंते ! आहोहिया अण्णजीविया?, तएणं केसी बयाए' इति व्रते, यस्मिंश्चन्थं चेष्टमाने १८ स्वकीयायामपि १९ उद्यानभूमौ न २० संचाएमो-न शक्नुमः २१ सम्यक्-प्रकामं स्वेच्छया |१०| २२ प्रविचरितुम् , एवं १६ संप्रेक्षते-खचेतसि परिभावयति, संप्रेक्ष्य चित्रं सारथिमेवमवादीत-१७ 'चित्ता' इत्यादि।
[१६३] १ अधोऽवधिका-परमावधेरधोवय॑वधियुक्तः, २ अनेन जीवितं-प्राणधारणं यस्यासावन्नजीवितः। - अत्र मूले विवरणे च वाक्यस्य क्रमभेदः ।
Jain Education lemona
For Private & Personel Use Only
www.jainelibrary.org