SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥३०४॥ संपेहेई चित्तं सारहिं एवं वयासी-चित्ता ! जड्डा खलु भो! जड पज्जुवासंति जाव बूयाइ, साए विणं उजाणभूमीए नो संचाऍमि सम्म पकामं पैवियरित्तए। चित्तसार थिः परसि [१६३] तए णं से चित्ते सारही पएसीरायं एवं वयासी-एसणं सामी! पासावचिज्जे केसी नाम कुमारसमणे नृपं केसि | जाइसंपण्णे जाव चउनाणोवगए अधोऽवहिए अण्णजीविए । तए णं से पएसी राया चित्तं सारहिं एवं वयासी-1 कुमारं आहोहियं णं वदासि चित्ता! अण्णजीवियत्तं गं वदासि चित्ता!? हंता, सामी!आहोहिणं वयामि०, अभि-५ प्रत्यभिज्ञा पयति गमणिजे णं चित्ता! एस पुरिसे ? हंता! सामी! अभिगमणिजे, अभिगच्छामो णं चित्ता! अम्हे एवं पुरिसं? हंता सामी! अभिगच्छामो।। [१६४] तए णं से पएसी राया चित्तेण सारहिणा सद्धिं जेणेव केसीकुमारसमणे तेणेव उवागच्छद केसिस्स कुमारसमणस्स अदूरसामंत ठिच्चा एवं वयासी-तुब्भेणं भंते ! आहोहिया अण्णजीविया?, तएणं केसी बयाए' इति व्रते, यस्मिंश्चन्थं चेष्टमाने १८ स्वकीयायामपि १९ उद्यानभूमौ न २० संचाएमो-न शक्नुमः २१ सम्यक्-प्रकामं स्वेच्छया |१०| २२ प्रविचरितुम् , एवं १६ संप्रेक्षते-खचेतसि परिभावयति, संप्रेक्ष्य चित्रं सारथिमेवमवादीत-१७ 'चित्ता' इत्यादि। [१६३] १ अधोऽवधिका-परमावधेरधोवय॑वधियुक्तः, २ अनेन जीवितं-प्राणधारणं यस्यासावन्नजीवितः। - अत्र मूले विवरणे च वाक्यस्य क्रमभेदः । Jain Education lemona For Private & Personel Use Only www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy