________________
रायपसेण
इय ।
॥३०२॥
Jain Education I
अण्णया चैव विणइया । तं एह णं सामी ! ते आसे चिट्ठं पासह, तए णं से पएसी राया चित्तं सारहिं एवं वयासी- गच्छाहि णं तुमं चित्ता ! तेहिं चैव चउहिं आसेहिं आसरहं जुत्तामेव उवट्ठवेहि जाव पञ्चप्पिणाहि, | तए णं से चित्ते सारही पएसिणा रन्ना एवं वृत्ते समाणे हहतुट्ठ-जाव-हियए उबट्टवेइ एयमाणत्तियं पञ्चप्पि
इ। तए णं से पएसी राया चित्तस्स सारहिस्स अंतिए एयमहं सोचा णिसम्म हहतुट्ठ-जाव अप्पमहग्घा| भरणालंकियसरीरे साओ गिहाओ निरगच्छड़ जेणामेव चाउरघंटे आसरहे तेणेव उवागच्छइ चाउग्घंटं आसरहं दुरूह, सेयवियाए नगरीए मज्झमज्झेणं णिग्गच्छइ, तए णं से चित्ते सारही तं रहं णेगाई जोयणाई उभा| मेइ, तए णं से पएसी राया उण्हेण य तण्हाए य रहवाएणं परिकिलंते समाणे चित्तं सारहिं एवं वयासी चित्ता ! परिकिलते मे सरीरे परावतेहि रहं, तए णं से चित्ते सारही रहं परावत्तेह, जेणेव मियवणे उज्जाणे तेणेव उवागच्छह, पएसिं रायं एवं वयासी एस णं सामी ! मियवणे उज्जाणे एत्थ णं आसाणं समं किंलामं सम्म अवणेमो, तए णं से पएसी राया चित्तं सारहिं एवं बदासी एवं होउ चित्ता ! |
[१६२] तरणं से चित्ते सारही जेणेव मियवणे उज्जाणे जेणेव केसिस्स कुमारसमणस्स अदूरसामंते तेणेव उवागच्छइ तुरए णिगिण्हेइ रहं ठवेह रहाओ पचोरूहइ तुरए मोति पएसिं रायं एवं वयासी- एह णं सामी ! [१६१] १ अश्वानां समं श्रमम् - खेदं २ क्लमं - ग्लानिं सम्यक् ३ अपनयामः- स्फेटयामः ।
For Private & Personal Use Only
१०
www.ainelibrary.org