SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । जाव अप्पाणं आवरेत्ता चिट्टइ, तं कहं णं चित्ता ! पयसिस्स रन्नो धम्ममाइक्खिस्सामो? कम्बोजदे[१६०] तए णं से चित्ते सारही केसिकुमारसमणं एवं वयासी-एवं खलु भंते ! अण्णया कयाई कंबोएहिं शीयअश्वचत्तारि आसा उवणयं उवणीया ते मए पएसिस्स रपणो अन्नया चेव उवणीया, तं एएणं खलु भंते ! कारणेणं चेष्टापरीक्षअहं पएसिं रायं देवाणुप्पियाणं अंतिए हव्वमाणेस्सामो, तं मा णं देवाणुप्पिया! तुम्भे पएसिस्स रन्नो धम्म णमिषात् चित्तोरामाइक्खमाणा गिलाएज्जाह, अगिलाए णं भंते ! तुम्भे पएसिस्स रण्णो धम्ममाइक्खेजाह, छदेणं भंते ! तुम्भे जान पएसिं पएसिस्स रण्णो धम्ममाइक्खेज्जाह, तए णं से केसी कुमारसमणे चित्तं सारहिं एवं वयासी-अवि या इं चित्ता! केसिकुमारजाणिस्सामो। तए णं से चित्ते सारही केसि कुमारसमणं वंदइ नमसइ जेणेव चाउग्घंटे आसरहे तेणेव उवाग- निकटसमाच्छइ चाउग्घंट आसरहं दुरूहइ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। _ [१६१] तए ण से चित्ते सारही कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे ॥३०॥ पभाए कयनियमावस्सए सहस्सरस्सिम्मि दिणयरे तेयसा जलंते साओ गिहाओ णिग्गच्छइ जेणेव पएसिस्स || रन्नो गिहे जेणेव पएसी राया तेणेव उवागच्छइ पएसिं रायं करयल-जाव ति कट्ट जएणं विजएणं बद्धावेइ, एवं वयासी-एवं खलु देवाणुप्पियाणं कंबोएहिं चत्तारि आसा उवणयं उवणीया, ते य मए देवाणुप्पियाणं तिष्ठति, 'तं कहं णं चित्ता!' इत्यादि सुगमम् । नीतवान् Jain Education em fonal For Private & Personel Use Only Miw.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy