________________
रायपसेण
इयं ।
चतुर्भिः कारण: नरो धर्म श्रोतुं न लभते लभते च
॥३०॥
णो अट्ठाई जाव पुच्छइ, एएणं ठाणेणं चित्ता! केवलिपन्नत्तं० नो लभइ सवणयाए [४] जत्थ वि णं समणेण वा माहणेण वा सद्धिं अभिसमागच्छद तत्थविणं हत्थेण वा बत्थेण वा छत्तण वा अप्पाणं आवरित्ता चिट्ठइ, नो। अट्टाई जाव पुच्छइ, एएण वि ठाणेणं चित्ता! जीवे केवलिपन्नत्तं धम्म णोलभइ सवणयाए-एएहिं च णं चित्ता! चउहि ठाणेहिं जीवे णो लभइ केवलिपन्नत्तं धम्म सवणयाए। चउँहिं ठाणेहिं चित्ता ! जीवे केवलिपन्नत्तं धम्म लभइ सवणयाए, तं०-[१] आरामगयं वा उजाणगयं वा समणं वा माहणं वा बंदइ नमसइ जाव पज्जुवासह अट्ठाई जाव पुच्छइ, एएण वि जाव लभइ सवणयाए, एवं [२] उवस्सयगयं [३]गोयरग्गगयं समणं वा जाव पज्जुवासइ विउलेणं जाव पडिलाभेइ अट्टाई जाव पुच्छइ, एएण वि० [४] जत्थ वि यण समणेण वा अभिसमागच्छइ तत्थवि य णं णो हत्थेण वा जाव आवरेत्ताणं चिट्ठइ, एएण वि ठाणेणं चित्ता ! जीवे केवलिपन्नत्तं धम्म लभइ सवणयाए तुझं च णं चित्ता! पएसी राया आरामगयं वा तं चेव सव्वं भाणियव्वं आइल्लएणं गमएणं ७ए तैरेव चतुर्भिः स्थानः केवलिप्रज्ञप्तं धर्म लभते श्रवणतया-श्रवणेनेति भावः, ८यत्रापि श्रमणः-साधुः माहनः-परमगीतार्थः श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राञ्चलेन छत्रेण वाऽऽत्मानमावृत्य न तिष्ठति इदं प्रथमं कारणम् , एवं शेषाण्यपि कारणानि प्रत्येक मेवं भावनीयानि, ९ 'तुझं च णं चित्ता ! पएसी राया आरामगतं वा तं चेव सव्वं भाणियवं' 'आइल्लगमएणं ति प्रथमगमकेन, तद्यथा-युष्माकं प्रदेशी राजा हे चित्र! आरामादिगतं न वन्दते, यत्रापि च श्रमणोऽभ्यागच्छति तत्रापि हस्तादिनाऽऽत्मानमावृत्य
- मूलपाठे एतत् चतुर्थं कारणम् ।
Jain Education
emanal
For Private & Personel Use Only
wwwillainelibrary.org