SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ रायपसेण- इयं । यितं [१५९] तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अंतिए धम्मं सोचा निसम्म हहतुढे तहेव एवं पएसिनृपं वयासी-एवं खल भंते ! अम्हं पएसी राया अधम्मिए जाव सयस्स वि ण जणवयस्स नो सम्मं करभरवित्ति प्रतिबोधपवत्तेइ, तं जइ णं देवाणुप्पिया! पएसिस्स रणो धम्ममाइक्खेज्जा बहुगुणतरं खलु होजा पएसिस्स रपणो तेसिं |च बहूणं दुपयचउप्पयमियपसुपक्खीसिरीसवाणं, तेसिं च बहणं समणमाहणभिक्खुयाणं तं जइ णं देवाणुः। चित्तस्य प्पिया!पएसिस्स बहुगुणतरं होजा सयस्स वि य णं जणवयस्स। विज्ञप्तिः तए णं केसी कुमारसमणे चित्तं सारहिं एवं वयासी-एवं खलु चउहिं ठाणेहिं चित्ता! जीवा केवलिप-| नत्तं धम्मं नो लभेजा सवणयाए, तं०-[१] आरामगयं वा उज्जाणगयं वा समणं वा माहणं वा णो अभिगच्छइ ॥२९९॥ णो वंदइ णो णमंसइ णो सकारेइ णो सम्माणेइ णो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेइ नो अट्ठाई हेऊई पसिणाइं कारणाई वागरणाइं पुच्छइ, एएणं ठाणेणं चित्ता! जीवा केवलिपन्नत्तं धम्म नो लभंति सवणयाए [२] उवस्सयगयं समणं वा तं चेव जाव एतेण वि ठाणेणं चित्ता! जीवा केवलिपन्नत्तं धम्म नो लभति सवणयाए| | गोयररंगगयं समणं वा माहणं वा जाव नो पज्जुवासइ, णो विउलेणं असणपाणखाइमसाइमेणं पडिलाभइ० [१५९] १ आरामादिगतं श्रमणादिकं नाभिगच्छतीत्यादिकं प्रथमं कारणम् , २ उपाश्रयगतं नाभिगच्छतीत्यादि द्वितीयम् , प्रातिहारेण पीठफलकादिना नामन्त्रयतीत्यादि तृतीयम् , ३ गोचरगतं ४ न ५अशनादिना ६ प्रतिलाभयति-इत्यादि चतुर्थम् । ॐ विवरणकारदर्शितं चतुर्थं कारणं मूलपाठे तृतीयकारणे एव अन्तर्भावितम् चतुर्थ तु कारणं पृथग निर्दिष्टमिति मूल-विवरणयोरर्थभेदः । Jain Education remona For Private Personel Use Only waljainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy