________________
रायपसेण
इयं।
सेयवियं
णीसंपउत्तेहिं उवणचिजमाणे उवगाँइजमाणे उवलालिजमाणे इहे सहफरिस-जाव [पृ० २८१ पं०७] विहरह।। केमिकमार.
[१५७] तए ण केसी कुमारसमणे अण्णया कयाइ पाडिहारियं पीढफलगसेज्जासंथारगं पचप्पिणइ सावत्थी- श्रमण: | ओ नगरीओ कोट्टगाओ चेइयाओ पडिनिक्खमइ पंचहिं अणगारसएहिं जाव विहरमाणे जेणेव केयइअद्धे जणवए जेणेव सेयविया नगरी जेणेव मियवणे उजाणे तेणेव उवागच्छइ अहापडिरूवं उग्गहं उग्गिण्हिः
समागतः त्ता संजमेणं तवसा अप्पाणं भावेनाणे विहरति । तए णं सेयवियाए नगरीए सिंघाडग-महया जणसद्दे वा० [पृ० २८४ पं०१] परिसा णिग्गच्छइ तए णं ते उज्ज्ञाणपालगा इमीसे कहाए लट्ठा समाणा हट्टतुट्ठ-जाव -हियया जेणेव केसी कुमारसमणे तेणेव उवागच्छन्ति केसि कुमारसमणं वंदति ननंसंति अहापडिरूवं
|॥२९७॥ उग्गहं अणुजाणंति पाडिहारिएणं जाव संथारएणं उवनिमंतंति णामं गोयं पुच्छंति ओधारेंति एगंतं अवकमंति अन्नमन्नं एवं वयासी-जस्सणं देवाणुप्पिया! चित्ते सारही दसणं कंखई देसणं पत्थेइ दंसणं पीहेई दसणं अभिलसइ जस्स णं णामगोयस्स वि सवणयाए हट्टतुट्ठ-जाव-हियए भवति से णं एस केसी कुमारसमणे पुव्वाणुपुटिव चरमाणे गामाणुगामं दृइजमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयवियाए णगरीए बहिया मियवणे उज्जाणे अहापडिरूवं जाव विहरइ, तं गच्छामो णं देवाणुप्पिया !चित्तस्स सारहिस्स एयमटुंपियं निवे. मानः ६ तदभिनयपुरस्सरं नर्तनात् ७ उपगीयमानः तद्गुणानां गानात् ।
[१५७] १ काति २ प्रार्थयते ३ स्पृहयते ४ अभिलपति चत्वारोऽप्येकार्थाः ।
Jain Educat
intrational
For Private & Personel Use Only
Paww.jainelibrary.org