SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ रायपसेण इय। नमंसिस्संति जाव पज्जुवासिस्संति विउलं असणं पाणं खाइमं साइमं पडिलाभिस्संति, पौडिहारिएण पीढफ- किसिकुमारलगसेज्जासंथारेणं उवनिमंतिस्संति, तए णं से केसी कुमारसमणे चित्तं सारहिं एवं बयासी-अवि या इंचित्ता! श्रमणस्य आदराय जाणिस्सामो। चित्तेन [१५५] तए णं से चित्ते सारही केसिकुमारसमणं वंदइ नमसइ केसिस्स कुमारसमणस्स अंतियाओ कोट्ट उद्यानपालयाओ चेइयाओ पडिणिक्खमइ जेणेव सावत्थी णगरी जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ कोडं-५ काःप्रेरिताः बियपुरिसे सद्दावेइ सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जहा सेयवियाए नगरीए निग्गच्छइ तहेव जाव [पृ० २८० पं०५] वसमाणे कुणालाजणवयस्स मज्झंमज्झेणं जेणेव | ॥२९५॥ केइयअद्धे जेणेव सेयविया नगरी जेणेव मियवणे उजाणे तेणेव उवागच्छइ उजाणपालए सद्दावेइ एवं वयासीजया णं देवाणुप्पिया! पासावचिज्जे केसी नाम कुमारसमणे पुव्वाणुपुब्बि चरमाणे गामाणुगाम दूइज्जमाणे इहमागच्छिज्जा तया णं तुम्भे देवाणुप्पिया! केसिकुमारसमणं वंदिज्जाह नमंसिज्जाह वंदित्ता नमंसित्ता अहाप [१५४] १ 'पाडिहारिएण पीढफलगसेज्जासंथारगेणं निमंतेहिति' मातिहारिकेण-पुनः समर्पणीयेन । २ 'अवि या ई चित्ता! जाणिस्सामो' इति 'अवि या ई' इति अपि च चित्र ! परिभा वयामो 'लग्नाः' इति भावः, क्वचित् पाठः *'अवि या इं चित्ता ! समोसरिस्सामो इति, तत्र अपि च-एतदपि च परिभाव्य समवसरिष्यामौ वर्तमानयोगेन । 0-बयामो नो लग्ना इ-भा० २। * विवरणकारदर्शितं पाठान्तरम् । Jan Educatinten For Private Personal Use Only Delibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy