________________
रायपसेण
इयं।
॥२९॥
| णं भंते ! सेयविया नगरी, पडिरूवाणं भंते ! सेतविया नगरी, समोसरह णं भंते ! तुम्भे सेयवियं नगरिं।
पएसि नृप[१५३] तए णं से केसी कुमारसमणे चित्तण सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एयमझु णो
स्य अर्धार्मिआढाइ णो परिजाणाइ तुसिणीए संचिट्ठइ, तए णं से चित्ते सारही केसीकुमारसमणं दोचं पि तचं पि एवं वया- | कत्वेन सी-एवं खलु अहं भंते ! जियसत्तुणा रन्ना पएसिस्स रण्णो इमं महत्थं जाव विसज्जिए तं चेव जाव समोसरह | केसिकुमारणं भंते ! तुब्भे सेयक्यि नगरिं । तए णं केसीकुमारसमणे चित्तेण सारहिणा दोचं पितचं पि एवं वुत्ते समाणे || श्रमणः तां चित्तं सारहिं एवं वयासी-चित्ता ! से जहानामए वणसंडे सिया किण्हे किण्होभासे जाव पडिरूवे, से पूर्ण
|विज्ञप्ति न
स्वीकरोति चित्ता ! से वणसंडे बहणं दुपयचउप्पयमियपसुपक्षीसिरीसिवाणं अभिगमणिज्जे?, हंता अभिगमणिज्जे, तंसि च णं चित्ता ! वणसंडसि बहवे भिलंगा नाम पावसउणा परिवसंति, जे णं तेसिं बहणं दुपयचउप्पयमियपसुपक्खीसिरीसिवाण ठियाणं चेव मंससोणियं आहारति, से गुणं चित्ता! से वणसंडे तेसि णं बहणं दुपय-जाव-सिरीसिवाणं अभिगमणिजे? णो ति०, कम्हा णं ? भंते ! सोवसग्गे, एवामेव चित्ता! तुम्भं पि १० सेवियाए णयरीए पएसी नाम राया परिवसइ अहम्मिए जाव [पृ० २७४ पं०]णो सम्मं करभरवित्ति पवत्तइ, तं कहं णं अहं चित्ता! सेयवियाए नगरीए समोसरिस्सामि ?
[१५४] तए णं से चित्त सारही केसि कुमारसमणं एवं वयासी-किंणं भंते! तुम्भं पएसिणा रन्ना कायव्वं? | अस्थि णं भंते ! सेयवियाए नगरीए अन्ने बहवे ईसरतलवर-जाव-सत्थवाहपभिइयो जे णं देवाणुप्पियं वंदिस्संति
Jain Education
emanal
For Private Personel Use Only
wadjainelibrary.org