SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ रायपसेण- इयं ।। कुमार सत्तुणा रन्ना विसजिए समाणे तं महत्थं जाव गिण्डह जाब जियसत्तुस्स रण्णो अंतियाओपडिनिक्खमह साव | सेयवियं त्थीनयरीए मज्झमज्झेणं निग्गच्छइ जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ तं महत्थं जाव ठवइ, | समागन्तुं पहाए जाव-सरीरे सकोरंट० महया० पायचारविहारेण महया पुरिसवग्गुरापरिक्खित्ते रायमग्गमोगाढाओ आ. चित्तो विज्ञवासाओ निग्गच्छइ सावत्थीनगरीए मज्झमज्झेणं निग्गच्छति जेणेव कोट्ठए चेइए 'जेणेव केसी कुमारसमणे | पयति केसि तेणेव उवागच्छति केसिकुमारसमणस्स अन्तिए धम्मं सोचा जाव हह उहाए जाव एवं वयासी-एवं खलु अहं |५|श्रमणम् । भंते ! जियसत्तुणा रन्ना पएसिस्स रन्नो इमं महत्थं जाव उवणेहि त्ति कट्ट विसज्जिए, तं गच्छामि णं अहं भंते ! सेयवियं नगरि, पासादीया णं भंते ! सेयविया णगरी, एवं दरिसणिज्जा णं भंते ! सेयवियाणगरी, अभिरूवा | ॥२९३॥ [१५२] १५ जेणेव केसी कुमारसमणे तेणेव उवागच्छित्ता केसीकुमारसमणं पंचविहेणं अभिगमेणं अभिगच्छा, तंजहा-सचित्तानां द्रव्याणां पुष्पताम्बूलादीनां 'विउसरणयाए' इति व्यवसरणेन-व्युत्सर्जनेन, अचित्तानां द्रव्याणाम्-अलङ्कार-वस्त्रादीनामव्यवसरणेनअव्युत्सर्गेण, क्वचित् 'विउसरणयाए'इति पाठः, तत्र अचित्तानां द्रव्याणां-छत्रादीनां व्युत्सर्जनेन-परिहारेण, उक्तं च-"अवणेइ पंच कहाणि रायवरचिंधभूयाणि । छत्तं खग्गो वाणह मउडं तओ चामराओ य" ॥[ ] इति, एका शाटिका यस्मिन् तत् तथा बत् उत्तरासङ्गकरणं च-उत्तरीयस्य न्यासविशेषरूपं तेन, चक्षुस्स्पर्श दर्शने 'अंजलिपग्गहेण' हस्तजोटनेन, मनस एकत्वीकरणेन-एकत्वविधानेन । ____x मूल-विवरणयोः पाठभेदः । Jain Educatieinteletional For Private & Personel Use Only ww.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy