SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। ॥२९२॥ चाउद्दसहमुहिपुण्णमासिणीसु पडिपुण्णं पोसह सम्म अणुपालेमाणे समणे णिग्गंथे फासुएसणिज्जेणं अस-1 णपाणखाइम साइमेण पीढेफलैंगसेज्जासंधारेण धत्थपडिगहकंबलपायपुंछणेणं ओसहभेसैज्जेणं पडिलामेमाणे अहापरिग्गहेहिं तबोकम्मेहिं अप्पाणं भावेमाणे जाई तत्थ रायकजाणि य जाव [पृ० २७९ पं० ४] रायववहाराणि य ताई जियसत्तुणा रण्णा सद्धिं सयमेव पच्चुवेवमाणे पच्चुवेवमाणे विहरइ । [१५२] तए णं से जियसत्तुराया अण्णया कयाइ महत्थं जाव पाहुडं सज्जेइ, चित्तं सारहिं सदावेइ सदा-५ वित्ता एवं वयासी-गच्छाहि 'णं तुमं चित्ता! सेयवियं नगरिं, पएसिस्स रन्नो इमं महत्थं जाव पाहुडं उवणेहि, मम पाउग्गं च णं जहाभणियं अवितहमसंदिद्धं वयणं विन्नवेहि त्ति कटु विसजिए। तर णं से चित्ते सारही जियमिकतया सर्वानाशङ्कनीयत्वात स तथा, २३ चतुर्दश्याम् अष्टम्याम् 'उद्दिष्टे' इति अमावस्यायां पौर्णमास्यां च २४ प्रतिपूर्णम्अहोरात्रं यावत् २५ पौषधम्-आहारादिपौप, २६ सम्यक् अनुपालयन् , २७ पीठम्-आसनं २८ फलकम्-अवष्टम्भार्थम् २९ वसतिः शयनं वा यत्र प्रसारितपादेः सुप्यते ३० संस्तारको लघुतरः ३१ वस्त्रं प्रतीतम् ३२ पतत् भक्तं पानं वा गृह्णातीति -पतद्ग्रहः-पात्रम् | १० ३३ पादप्रोञ्छनक-रजोहरणम् ३४ ओपधं प्रतीतम् ३५ भेषजं-पथ्यम् ३६ 'अहापरिग्गहेहिं तवोकम्मेहि...' सुगमम् , क्वचित् । पाठ:--'बहूहिं सीलव्ययगुणवेरमणपोसहोववासेहिं अप्पाणं भावेमाणे विहरई' इति, तत्र शीलवतानि-स्थूलप्राणातिपातविरमणादीनि गुणवतानि-दिग्वतादीनि पौषधोपवासाः-चतुर्दश्यादिपर्वतिथ्युपवासादिः तैरात्मानं भावयन् विहरति-आस्ते । • "लिहादित्वाद् 'अच्' प्रत्ययः”-राय० वि० । विवरणकारदर्शितं पाठान्तरम् । Jain Education Internance For Private Personel Use Only elibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy