SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ रायपसेण | णिविंतिगिच्छे लईटे गहियढे पुच्छियढे अहिगयढे विणिच्छियढे अद्विमिंजपेम्माणुरागरत्ते-'अयमाउसो! | निग्गंथे पावयणे अटे अयं परमटे सेसे" अणट्टे' ऊसियफैलिहे अवगुयदुवारे चियत्तंतेउरघरप्पवेसे प्रति निःशङ्कः अर्थश्रवणतः १५अर्थावधारणतः संशये सति सम्यगुत्तरश्रवणतो विमलबोधात् , १६ पदार्थोपलम्भात् १७ अस्थीनि प्रसिद्धानि तानि च मिञ्जा च-तन्मध्यवर्ती मजा अस्थिमिञ्जानः ते प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्यत आह-१८ 'अयमाउसो ! निग्गंथे पावयणे अढे परमटे सेसे अणडे' इति 'आउसो आयुष्मन्, एतच्च सामर्थ्यात् पुत्रादेरामत्रणं, १९ शेषमिति-धनधान्यपुत्रदारराज्यकुपवचनादि, २० "उच्छ्रितं स्फटिकमिव स्फाटिकम-अन्तःकरणं यस्य स तथा-मौनीन्द्रप्रवचनावाप्या परितुष्टमना इत्यर्थः" एषा वृद्धव्याख्या । अपरे त्वाहुः-"उच्छ्रितः-अगलास्थानादपनीय ऊर्वीकृतो न तिरश्चीनः, कपाटपश्चाद्भागादपनीत इत्यर्थः, उत्सृतो वा-अपगतः परिघा-अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिधः उत्सृतपरिघो वा-औदार्यातिरेकतोऽतिशयदानदायित्वेन भिक्षुकमवेशार्थमनर्गलितगृहद्वार इत्यर्थः", २१ अप्रावृतद्वारः भिक्षुकप्रवेशार्थ कपाटानामपि पश्चात्-करणात् , वृद्धानां तु भावनावाक्यमेवम्-२१ "सम्यग्दर्शनलाभे सति न कस्माञ्चित् पाखण्डिकाद् बिभेति-शोभनमार्गपरिग्रहेण उद्घाटितशिरास्तिष्ठतीति भावः", २२ 'चियत्त' इति नाप्रीतिकरः अन्तःपुरगृहे प्रवेशः-शिष्टजनप्रवेशनं यस्य स तथा, अनेनानीर्ष्यालुत्वमस्योक्तम् , अथवा २२ चियत्तः-प्रीतिकरो लोकानामन्तःपुरे गृहे वा प्रवेशो यस्यातिधा ० भाषायाम् 'मीज' शब्दः 'मिजा' समानः । Jain Education Internal For Private & Personel Use Only Mainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy