________________
रायपसेण
जातः
॥२९॥
यंति, णो खलु अहं ता संचाएमि चिच्चा हिरणं तं चेव जाव पव्वइत्तए, अहं णं देवाणुप्पियाणं अंतिए पंचाणु
चिसो श्रमव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंध करेहि,
णोपासको तए णं से चित्ते सारही केसिकुमारसमणस्स अंतिए पंचाणुव्वतियं जाव गिहिधम्म उवसंपज्जित्ताणं विहरति, सए णं से चित्ते सारही केसिकुमारसमणं वंदह नमसइ नमंसित्ता जेणेव चाउग्घंटे आसरहे तेणेव पहारेत्थ गमणाए चाउग्घंटं आसरहं दुरूहह जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए।
[१५१] तए णं से चित्ते सारही समणोवासए जाए अहिगयजीवाजीवे उवलद्धपुण्णपावे आँसवसंवरनिजर--- किरियाहिगरणपंधमोक्खकुसले असहिज्जे देवासुरणागसुवण्णजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाईहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइकमणिज्जे, निग्गंथे पावयणे णिस्संकिए णिकखिए
[१५१] १ अभिगतौ-सम्यग् विज्ञातौ जीवाजीवौ येन स तथा, २ उपलब्धे यथावस्थितस्वस्वरूपेण विज्ञाते पुण्यपापे येन स उपलब्धपुण्यपापः, ३ आश्रवाणां-प्राणातिपातादीनाम् ४ संवरस्य-प्राणातिपातादिप्रत्याख्यानरूपस्य ५ निर्जरायाः-कर्मणां देशतो १० निर्जरणस्य ६ क्रियाणां-कायिक्यादीनाम् ७ अधिकरणानाम्-खड्गादीनां ८ बन्धस्य-कर्मपुद्गलजीवप्रदेशान्योऽन्यानुगमरूपस्य ९ मोक्षस्य सर्वात्मना कर्मापगमरूपस्य १० कुशलः-सम्यक् परिज्ञाता आश्रव-संवर-निर्जरा-क्रिया-ऽधिकरण-बन्ध-मोक्षकुशलः ११ अविद्यमानसाहाय्यः, कुतीर्थिकप्रेरितः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः, तथा चाह-१२ 'देवासुरनाग...अणइक्कमणिज्जे' सुगमम्, नवरं गरुडाः-सुवर्णकुमाराः, एवं चैतत् यतो १३ नैग्रन्थे प्रावचने निःसंशयः दर्शनान्तराकानरहितः १४ फलं
Jain Education
anal
For Private & Personal Use Only
wr.jainelibrary.org