________________
॥२८९॥
रायपसेण-क्यासी-सहामि णं भंते ! निंग्गंथं पावयणं, पत्तियामि णं भंते ! निग्गंथं पाययणं, रोएमिणं भंते ! निग्गंथं इयं। पावयणं, अभुमि णं भंते । निग्गंथं पावयणं, एवमेयं निग्गंथं पावयणं, हमेयं भते ! ०, अक्तिहमेयं
भंते:०, असंदिद्धमेयं०, इच्छियपडिच्छियमेयं भंते ! जपं तुम्भे वदह त्ति कट्ट वंदइ नमसइ नमंसित्ता एवं वयासी-जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव इन्भा इन्भपुत्ता चिच्चा हिरेपणं चिच्चा सुवर्ण एवं धणं धन्नं बलं चाहणं कोसं कोहागारं पुरं अंतेउरं चिच्चा विउलं धर्णकणगरयणमणिमोत्तियसंखसिलप्पवाल.. संतसारसावएज्ज विच्छेडित्ता विगोवंइत्ता दाणं दाइयाणं परिभाइत्ता मुंडे भवित्ता अगाराओ अणगारियं पव्व
[१५०] १ श्रद्दधे-अस्तीत्येवं प्रतिपद्ये २ नैन्थं प्रवचन-जैनशासनम् , ३ एवम्-इति प्रत्ययं करोम्यत्रेति भावः, ४रोचयामिकरणरुचिविषयीकरोमि-चिकीर्षामि-इति तात्पर्यार्थः, किमुक्तं भवति ?-५ अभ्युत्तिष्ठामि-अभ्युपगच्छामीत्यर्थः, ६ एवमेतत् यद् भवद्भिः प्रतिपादितं ७ तत् तथैव भदन्त! तथैवैतद् भदन्त ! याथात्म्यवृत्या ८ वस्तु अवितथमेतत् भदन्त ! सत्यमित्यर्थः, ९ असंदिग्धमेतत् भदन्त ! सम्यक् तथ्यमेतदिति भावः, १० इष्टम्-अभिलषितम् प्रतीष्टम्-आभिमुख्येन सम्यक् प्रतिपन्नमेतत् ११ यथा यूयं | वदथ, १२ हिरण्यम्-अघटितं सुवर्णम् १३ धन-रूप्यादि १४ धान्य-बल-वाहन-कोश-कोष्ठागार-पुर-अन्तःपुराणि व्याख्यातानि प्रतीतानि च, १५ धनम्-रूप्यादि १६ कनकरत्नमणिमौक्तिकशङ्खाः प्रतीताः १७ शिलाप्रवालं-विद्रुमम् १८ सत्-विद्यमानं सारंप्रधानं यत् स्वापतेयं-द्रव्यं १९ 'विच्छर्दयित्वा' भावतः परित्यज्य २० प्रकटीकृत्य, तदनन्तरं २१ दानं-दीनानाथादिभ्यः २२-अत्र पुत्रादिषु विभज्य ।
Jain Education Internal
For Private & Personel Use Only
ww.tinelibrary.org