________________
रायपसेण
इयं।
॥२८८॥
रिखित्ते सावत्थीनगरीए मझमझेणं निग्गच्छइ निग्गच्छित्ता जेणेव कोट्टए चेइए जेणेव केसिकुमारसमणे तेणेव उवागच्छइ उवागच्छित्ता केसिकुमारसमणस्स अदूरसामंते तुरए णिगिण्हइ रहं ठवेइ य, ठवित्ता पचोरुहति पच्चोरहित्ता जेणेव केसिकुमारसमणे तेणेव उवागच्छइ उवागच्छित्ता केसिकुमारसमणं तिक्खुत्तो आयाहिणंपयाहिणं करेइ करित्ता वंदइ नमसइ नमंसित्ता णच्चासण्णे णातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे पंजलिउडे विणएणं पज्जुवासइ । तए णं से केसिकुमारसमणे चित्तस्स सारहिस्स तीसे महतिमहालियाए महच्चपरि-14 साए चाउजामं धम्म परिकहेइ, तं०-सव्वाओ पाणाइवायाओ वेरमणं, सवाओ मुसावायाओ वेरमणं, सव्वाओ अदिण्णादाणाओ वेरमणं, सव्वाओ बहिद्धादाणाओ वेरमणं । तए णं सा महतिमहालिया महच्चपरिसा केसिस्स कुमारसमणस्स अंतिए धम्म सोचा निसम्म जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया ।
[१५०] तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अंतिए धम्मं सोचा निसम्म हट्ठ-जाव-हियए उहाए उट्टेइ उहेत्ता केसि कुमारसमणं तिक्खुत्तो आयाहिणंपयाहिणं करेइ वंदइ नमसइ नमंसित्ता एवं १० शेष प्राग् व्याख्यातार्थम् ४ 'जहा जीवा *वज्झन्ति' इत्यादिरूपा धर्मकथा औपपातिकग्रन्थादवसेया [औप० सू० पृ० ७८६० ७-] लेशतस्तु प्रागेव दर्शिता।
* मूल-विवरणयोः पाठभेदः ।
Jain Education Interi
For Private
Personel Use Only
ivw.delibrary.org