________________
रायपसेण
इयं।
॥२८६॥
कैयवलिकम्मा कयकोउयमंगलपायच्छित्ता सिरसाकंठेमालकडा ऑविद्धमणिसुवण्णा कप्पियहार-अद्धहारतिसर-पालंबपलंबमाण-कडिसुत्तयकयसोहाहरणा चंदणोलित्तगायसरीरा...पुरिसवरगुरापरिखित्ता महया उकिट्ठसीहणायबोलकलकलरवेणं....एगदिसाए जहा उववाइए जाव [उववाइअ सू० पृ० ५७ पं० ११-] अप्पेकृतस्नानाः अनन्तरं ३५ कृतं बलिकर्म-स्वगृहदेवताभ्यो यैस्ते कृतबलिकर्माणः, तथा ३६ कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःखमादिविघातार्थ यैस्ते कृतकौतुकमङ्गलप्रायश्चित्ताः, तत्र कौतुकानि-मपीतिलकादीनि मङ्गलानि-सिद्धार्थकदध्यक्षतर्वादीनि, तथा ३७ शिरसा कण्ठे च कृता माला यैस्ते, शिरसाकण्ठेमालाकृताः, तथा ३८ आविद्धानि-परिहितानि मणिसुवर्णानि यैस्ते तथा, ३९ कल्पितो-विन्यस्तो हारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः त्रिसरिकम्-प्रतीतमेव-यैस्ते तथा, तथा ४० प्रलम्बो-झुंबनकं लम्बमानो येषां ते तथा, ४१ कटिसूत्रेण अन्यान्यपि सुकृतशोभान्याभरणानि येषां ते कटिसूत्रसुकृतशोभा भरणाः, ४२ चन्दनावलितानि गात्राणि यत्र तत तथाविधं शरीरं येषां ते चन्दनावलिप्तगात्रशरीराः, ४३ पुरुषाणां वागुरेव वागुरा-परिकरस्तया परिक्षिप्ताःव्याप्ताः, ४४ महता उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च-सिंहस्येव नादः बोलश्च-वर्णव्यक्तिवर्जितो ध्वनिः, कलकलश्च-व्यक्तव- १० चनः स एव एतल्लक्षणो यो बस्तेन समुद्रस्वभृतमिव-समुद्रमहाघोपप्राप्तमिव श्रावस्ती नगरीमिति गम्यते कुर्वाणाः अम्बरतलमिवआकाशतलमिव स्फोटयन्तः, ४५ एकया दिशा पूर्वोत्तरलक्षणया एकाभिमुखा-एकं भगवन्तं प्रति अभिमुखाः ।
- "प्राकृतत्वात् पदव्यत्ययः विभक्तिव्यत्ययश्च इति"-राय० वि० । 0 भाषायाम्-'भूमणु' इति । ४ “ततः पदत्रयस्यापि पदद्वयमीलनेन कर्मधारयः"-राय० वि० ।
Jan Education
For Private
Personel Use Only
wittainelibrary.org