SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। इ वा जंणं इमे बहवे उग्गा उग्गैपुत्ता भोगा राइना इक्खागाणाया कोरव्वा जाव इन्भा इन्भपुत्ता अण्णे य बहवे राया-ईसर-तलवर-मांडविय-कोटुंबियं-इभ-सेहि-सेणावइ-सत्यवाहप्पभितयो ण्हाया २० उग्राः आदिदेवावस्थापिता इक्षुवंशजाताः २१उग्रपुत्राः त एव कुमाराद्यवस्थाः, एवं २२ भोगा:-आदिदेवेनैवावस्थापितगुरुवंशजाता २३ राजन्या:-भगवद्वयस्यवंशजाः 'यावत'करणात् 'खसिया माहणा भडा [पृ० ४० पं०१-] जोहा मल्लई मल्लइपुत्ता लेच्छई लेच्छइपुत्ता' इति परिग्रहः, तत्र क्षत्रियाः-सामान्यराज्यकुलीना भटाः-शौर्यवन्तः योधाः-तेभ्यो विशिष्टतराः, मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा चेटकराजस्य श्रूयन्ते अष्टादश गणराजा नव मल्लकिनो नव लेच्छकिनः, २४ राजानो-माण्डलिका २५ ईश्वरा-युवराजानः २६तलवराः-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूपिता राजस्थानीयाः २७ माडम्बिकाः २९ इभ्या:-महानिनः३०श्रेष्ठिनः-श्रीदेवताध्या- | सितसौवर्णपट्टविभूषितोत्तमाङ्गाः ३१ सेनापतयो-नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः ३२ सार्थवाहाः-सार्थनायकाः २३ प्रभृतिग्रहणात् मत्रि-महामत्रि-गणक-दौवारिक-पीठमर्दादिपरिग्रहः, तत्र मत्रिणः प्रतीताः महामत्रिणो मत्रिमण्डलमधानाः "हस्तिसाधनोपरिकाः" इति वृद्धाः मणका-गणितज्ञाः "भाण्डागारिकाः" इति वृद्धाः "ज्योतिषिकाः" इत्यपरे दौवारिका:-प्रतीहारा राजद्वारिका वा पीठमर्दाः - आस्थाने आसन्नप्रत्यासन्नसेवका वयस्या इति भावः 'जाव अंबरतलमिव फोडे माणा' इति यावत करणात 'अप्पेगतिया' बंदणवत्तियं ...सत्त सिक्खावयाई...पृ० ४० पं०३-पृ. ४१ पं०६] समुद्दरवभूयं पिव करेमाणा अंबरतलं पिव फोडेमाणा'इति परिग्रहः, एतच्च प्रायः सुगमम् , नवरम् गुणवतानामपि निरन्तरमभ्यस्यमानतया शिक्षाक्तत्वेन विवक्षणात 'सत्त सिक्खावयाई' इत्युक्तम् ३४ स्माताः ___x पृ० ४० पं० १, टिप्पण ३ वि० बा। ॥२८५॥ Jain Education Cremona For Private & Personel Use Only wwjainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy