SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥२८२।। जसंसी जियकोहे जियमाणे जियमाए जियलोहे जियणिद्दे जितिदिए जियपरीसहे जीवियासमरणभयविप्पमुक्के कमीकमार तवप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निगहप्पहाणे निच्छयप्पहाणे अंजवप्पहाणे मद्दवप्पहाणे | समणे | लाघवप्पहाणे खंतिप्पहाणे गुत्तिप्पहाणे मुत्तिप्पहाणे विजप्पैहाणे मंतप्पहाणे भाग्याद्यपेतं यस्यास्ति स वचस्वी अथवा वर्च:-तेजः प्रधाव इत्यर्थस्तद्वान् वर्चस्वी १० यशस्वी-ख्यातिमान् , ११ 'जितक्रोधः' इत्यादि तु विशेषणसप्तकं प्रतीतम् , नवरं क्रोधादिजय उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः, तथा १२ जीवितस्य-प्राणधारणस्य | आशा-वाञ्छा मरणाद् भयं ताभ्यां विप्रमुक्तो जीविताशामरणभयविप्रमुक्तः, तदुभयोपेक्षक इत्यर्थः, तथा १३ तपसा प्रधानः-उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपःप्रधानः, एवं १४गुणप्रधानः नवरं गुणाः-संयमगुणाः, एतेन च विशेषणद्वयेन तपःसंयमौ पूर्वबद्धाऽभिनवयोः कर्मणोनिर्जराऽनुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयौ प्रदर्शितौ, गुणप्राधान्यप्रपञ्चनार्थमेवाह-१५करणं -पिण्डविशुद्ध्यादि, उक्तं च-"पिंडावसोही समिई भावण पडिमा य इन्दियनिरोहो । पडिलेहण नुत्तीओ अभिग्गहा चेव करणं तु"॥ [ ]१६ चरणं-महाव्रतादि, उक्तं च-"वय समणधम्म संजम वेयावच्चं च बम्भगुत्तीओ। णाणाइतियं तवं कोहनिग्गहाई चरण- १० मेयं" ॥[ ] १७ निग्रहः-अनाचारप्रवृत्तेनिषेधनम् । १८ निश्चयः-तत्त्वानां निर्णयः विहितानुष्ठानेष्ववश्यमभ्युपगमो वा १९ आजवं-मायानिग्रहः २० लाघवं-क्रियासु दक्षत्वं २१ क्षान्तिः-क्रोधनिग्रहः २२ गुप्तिः-मनोगुप्त्यादिका २३ मुक्तिः-निर्लोभता २४ २४ विद्याः-प्रज्ञप्त्यादिदेवताऽधिष्ठिता वर्णानुपूर्व्यः २५ मन्त्रा-हरिणेगमेष्यादिदेवताऽधिष्ठिताः अथवा ससाधना विद्या साधनरहिता Jain Education Temonal For Private & Personal Use Only gjainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy