________________
रायपसेण
इयं ।
॥२८३॥
बंर्भप्पहाणे वेयप्पहाणे नर्यप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसंणप्पहाणे चरित्तप्पहाणे ओराले...[पृ० १४७ पं०१-] चउदसपुवी चउणाणोवगए पंचहिं अणगारसएहिं सद्धिं संपरिबुडे पुवाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणेव सावत्थी नयरी जेणेव कोहए चेइए तेणेव उवागच्छइ, सावत्थी-नयरीए बहिया कोट्ठए चेइए अहापडिरूवं उग्गहं उग्गिण्हइ उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।
1. मन्त्राः, २६ब्रह्मचर्य-बस्तिनिरोधः सर्वमेव वा कुशलानुष्ठानम् २७वेदः-आगमो लौकिक-लोकोत्तरिक-कुप्रावचनिकभेदभिन्नः २८ नया नैगमादयः सप्त प्रत्येकं शतविधाः, २९नियमा-विचित्रा अभिग्रहविशेषाः ३० सत्यं-भूतहितं वचः ३१ शौच-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ३२ ज्ञानं-मत्यादि ३३ दर्शन-सम्यक्त्वं २४ चारित्रं-बाह्यं सदनुष्ठानं, यच्चेह चरणकरणग्रहणेऽपि आजवादिग्रहणं तत् आर्जवादीनां प्राधान्यख्यापनार्थम् , ननु जितक्रोधत्वादीनामाजवादीनां च का प्रतिविशेषः? उच्यते, जितक्रोधादिविशेषणेषु तदुदयविफलकरणम् मार्दवप्रधानादिपु उदयनिरोधः, अथवा यत एव जितक्रोधादिः अत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावाद् विशेषः, तथा 'ज्ञानसम्पन्नः' इत्यादौ ज्ञानादिमत्वमात्रमुक्तम् 'ज्ञानप्रधानः' इत्यादौ तद्वतां मध्ये तस्य प्राधान्यमित्येवमन्यत्राप्यपौनरुक्त्यं भावनीयम् , तथा ३५ उदार:-स्फाराकारः 'घोरे...३६ चउनाणोवगए' इति पूर्ववत् [पृ० १४७ पं०१ तथा पृ० | १४८ पं०७-१२] 'पंचहि अणगारसएहि' इत्यादिकं वाच्यम् ।
8-चर्य सर्वमेव -पा० ४-५ भा० १।
JainEducatiointedindia
For Private & Personal Use Only
w.iainelibrary.org