________________
रायपसेण
॥२८॥
पडिविसज्जेइ रायमग्गमोगाढंच से आवासं दलयइ । तए णं से चित्ते सारही विसजिते समाणे जियसत्तुस्स रनो अंतियाओ पडिनिक्खमइ, जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, चाउरघंटं आसरहं दुरूहइ, सावत्थि नगरि मझमज्झेणं जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ, तुरए निगिण्हइ, रहं ठवेइ, रहाओ पञ्चोकहइ, पहाए कयवलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिते अप्पमहग्घाभरणालंकियसरीरे जिमियभुत्तुत्तरागए वि य णं समाणे पुवावरपहकालसमयंसि गंधब्वेहि य णाडगेहि य उवनचिजमाणे उवनचिजमाणे उवगाइजमाणे उवगाइजमाणे उवलालिजमाणे इट्टे सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोए पचणुभवमाणे विहरइ।
[१४७] तेणं कालेणं तेणं समएणं पासावञ्चिज्जे केसी नाम कुमारसमणे जोतिसंपण्णे कुलसंपण्णे बैलसंपपणे स्वसंपण्णे विणयसंपण्णे नाणसंपण्णे दसणसंपन्ने चरित्तसंपण्णे लज्जासंपण्णे लांघवसंपण्णे लज्जालाघवसंपन्ने +ओयसी तेयंसी वच्चंसी
[१४७] १ जातिसंपन्नः-उत्तममातृपक्षयुक्त इति प्रतिपत्तव्यम् , अन्यथा मातृपितृपक्षसंपन्नत्वं पुरुषमात्रस्यापीति नास्योत्कर्षः कश्चिदुक्तो भवति, उत्कर्षाभिधानार्थ चास्य विशेषणकलापोपादानं चिकीर्पितमिति, एवं २ कुलसंपन्नोऽपि नवरं कुलं-पितृपक्षः३ बलं -संहननविशेपसमुत्थः प्राणः ४ रूपम्-अनुपमं शरीरसौन्दयं ५ विनयादीनि प्रतीतानि, नवरं ६ लाघवं-द्रव्यतोऽल्पोपधित्वम् भावतो गौरवत्रयत्यागः मनोबाकायसंयमः ७ ओजो-मानसोऽवष्टम्भस्तद्वान् ओजस्वी ८ तेजः-शरीरप्रभा तद्वान तेजस्वी ९ वचो वचनं सौ
+ 'ओयंसो' इत्यादि-इह च विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृतत्वात्'-राय० विव० ।
For Private Personal Use Only
Harjainelibrary.org
JainEducation litern