________________
रायपसेण
इयं ।
चित्तो सावत्थीं गच्छति
॥२८०॥
जाव-हियए हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सन्नद्धवद्धवम्मियकवए उप्पीलियसरासणपट्टिएपिणद्धगेविजविमलवरचिंधपट्टे गहियाउँहपहरणे तं महत्थं जाव पाहुडं गेण्हइ, जेणेव चाउग्धंटे आसरहे तेणेव उवागच्छद चाउरघंटं आसरहं दुरूहेति, बहुहिं पुरिसेहिं सन्नद्ध-जाव [प्र० पृ०५०१] गहियाउहपहरणेहिं सद्धिं संपरिबुडे सकोरिंटमल्लदामेणं छत्तेणं धरेजमाणेणं महया भडचडगररहपहकरविंदपरिक्खित्ते साओ गिहाओ णिग्गच्छइ सेयवियं नगरि मझमझेणं णिग्गच्छइ सुहेहिं वासेहिं पायरासेहिं नाइविकिट्टेहिं अंतरा वासेहिं वसमाणे वसमाणे केइयअद्धस्स जणवयस्स मज्झंमज्झेणं जेणेव कुणालाजणवए जेणेव सावत्थी नयरी तेणेव उवागच्छद सावत्थीए नयरीए मज्झमझेणं अणुपविसइ, जेणेव जियसन्तुस्स रणो गिहे जेणेव बाहिरिया उबट्ठाणसाला तेणेव उवागच्छइ तुरए निगिण्हइ, रहं ठवेति, रहाओ पचोरुहद, तं महत्थं जाव पाहुडं गिण्हइ जेणेव अभितरिया उवट्ठाणसाला जेणेव जियसत्तू राया तेणेव उवागच्छइ, जियसत्तुं रायं करयलपरिग्गहियं [पृ०५६पं० २-] जाव कटु जएणं विजएणं वद्धावेइ, तं महत्थं जाव पाहुडं उवणेइ । तए णं से जियसत्तू राया चित्तस्स सारहिस्स तं महत्थं जाव पाहुडं पडिच्छइ चित्तं सारहिं सकारेइ सम्माणेति सन्नद्धबद्धवर्मितकवचः, ३ उत्पीडिता-गाढीकृता शरा अस्यन्ते-क्षिप्यन्ते अस्मिन्निति शरासनं-इषुधिस्तस्य-पट्टिका येन स उत्पीडितशरासनपट्टिकः ४ पिनद्धं गैवेयक-ग्रीवाऽऽभरणं विमलवरचिह्नपट्टश्च येन स पिनगवेयकविमलवरचितपट्टः ५आयुध्यतेऽनेनेत्यायुधंखेटकादि प्रहरणम्-असिकुन्तादि गृहीतान्यायुधानि प्रहरणानि च येन स गृहीतायुधप्रहरणः ।
Jain Education
a
l
For Private & Personel Use Only
wwwjainelibrary.org