SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। ॥२७९॥ पासादीए। तत्थ णं सावत्थीए नयरीए पएसिस्स रन्नो अंतेवासी जियसत्तू नाम राया होत्था, महयाहिमवंत जाव [पृ० २३ पं०३-] विहरइ । तए णं से पएसी राया अन्नया कयाइ महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडं सजावेइ, सज्जावित्ता चित्तं सारहिं सद्दावेइ, सद्दावित्ता एवं वयासी-गच्छ णं चित्ता! तुमं सावत्थि नगरिं जियसत्तुस्स रणो इमं महत्थं जाव पाहुडं उवणेहि, जाई तत्थ रायकजाणि य रायकिचाणि य रायनीतीओ य रायववहारा य ताई जियसत्तुणा सद्धिं सयमेव पच्चुवेक्खमाणे विहराहि त्ति कटु विसजिए। तए णं से चित्ते ५ सारही पएसिणा रण्णा एवं वुत्ते समाणे हट्ठ-जाव [पृ० ४७ पं०३-] पडिसुणेत्ता तं महत्थं जाव पाहुडं गेण्हइ, पएसिस्स रणो जाव पडिणिक्खमइ सेयवियं नगरिं मज्झमज्झेणं जेणेव सए गिहे तेणेव उवागच्छति उवागच्छित्ता तं महत्थं जाव [प्र० पृ० पं० २] पाहुडं ठवेइ, कोडुंबियपुरिसे सद्दावेइ सहावेत्ता एवं वयासीविप्पामेव भो! देवाणुप्पिया! सच्छत्तं जाव [पृ० १८७ पं०१-] चाउरघंटं आसरहं जुत्तामेव उवट्टवेह जाव पञ्चप्पिणह । तए णं ते कोडंबियपुरिसा तहेव पडिसुणित्ता खिप्पामेव सच्छत्तं जाव जुद्धसज्ज चाउग्घंटं आस १० रहं जुत्तामेव उवट्ठवेन्ति, तमाणत्तियं पञ्चप्पिणंति, तए णं से चित्ते सारही कोडुंबियपुरिसाण अंतिए एयमढे [१४६] १ अन्ते-समीपे वसतीत्येवंशीलोऽन्तेवासी-शिष्यः, अन्तेवासीव सम्यगाज्ञाविधायी इति भावः । २ कवचं-तनुत्राणं वर्म-लोहमय कमलकादिरूपं संजातमस्येति वर्मितम् , सन्नद्धं शरीरारोपणात् बद्धं गाढतरबन्धनेन बन्धनात् वर्मितं कवचं येन स x-कत्तलियादि-भा० १। in Educati onal For Private & Personal Use Only Www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy