SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । कुणाला जनपद: -सावत्थी नगरी ॥२७८॥ | पडिपुच्छेणिज्जे मेढी पाणं आहारे आलंबणं चक्खू मेढिभूएँ पमाणभूए आहारभूए आलंवणभूए चक्खुभूए सव्वट्ठाणसव्वभूमियासु लद्धपच्चए विदिण्णविचारे रज्जधुराचिंतए आवि होत्या। [१४६] तेणं कालेणं तेणं समयेणं कुणाला नाम जणवए होत्था, रिद्धस्थिमियसमिद्धे [पृ० २७२ पं० ६] तत्थ | णं कुणालाए जणवए सावत्थी नाम नयरी होत्था रिद्धस्थिमियसमिद्धा [पृ० ३ पं० १] जाव पडिरूवा। तीसे णं सावत्थीए णगरीए बहिया उत्तरपुरस्थिमे दिसीभाए कोहए नाम चेइए होत्था, पोराणे [पृ०७ पं०३-]जाव ५ नीयः-सकृत प्रच्छनीयः २२ प्रतिप्रच्छनीयः-असकृत् प्रच्छनीयः, किमिति ?, यतोऽसौ २३ मेढी-खलकमध्यवर्तिनी स्थूणा यस्यां नियमिता गोपतिर्धान्यं ग्राहयति तद्वद् यमालम्ब्य सकलं मत्रिमण्डलं मन्त्रणीयान् अर्थान् धान्यमिव विवेचयति स मेढिः, तथा २४ प्रमाण-प्रत्यक्षादि तद्वत् यः-तदृष्टानामर्थानामव्यभिचारित्वेन तत्रैव मन्त्रिणां प्रवृत्तिनिवृत्तिभावात-स प्रमाणम् , २५ आधारः आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात् , तथा २६ आलम्बनं रज्ज्वादि तद्वत् आपद्गर्त्तादिनिस्तारकत्वात् आलम्बनं, तथा २७ चक्षुः-लोचनं तद्वल्लोकस्य यो विविधकार्येषु प्रवृत्तिनिवृत्तिविषयदर्शकः स चक्षुः, एतदेव प्रपञ्चयति-२८ 'मेढिभए' इत्यादि, अत्र १० भृतशब्द औपम्यार्थः, मेढिसदृश इत्यर्थः, २९ सर्वेषु स्थानेषु-कार्येषु संधिविग्रहादिषु ३० सर्वासु भूमिकासु-मन्त्र्यमात्यादिस्थानरू. पासु लब्धः-उपलब्धः प्रत्ययः-प्रतीतिः अविसंवादवचनतया यस्य स तथा, ३१ वितीर्णो-राज्ञाऽनुज्ञातो विचारः-अवकाशो यस्य विश्वसनीयत्वा स वितीर्णविचारः सर्वकार्यादिष्वति प्रकृतं, किंबहुना ?-३२ राज्यधुराचिन्तकश्चापि-राज्यनिर्वाहकश्चापि ३३अभूत् । Jain Education in malal For Private Personel Use Only wwlainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy