SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । |विहरह। चित्तो [१४५] तस्स णं पएसिस्स रन्नो जेट्टे भाउयवयंसए चित्ते णामं सारही होत्था अड्डे जाव [पृ० २५ पं० २]] सारथिः बहुजणस्स अपरिभूए साम-दंड-भेय-उवप्पयाण-अत्थसत्थईहामइविसारए उत्पत्तियाए वेणतियाँए कम्मयाए| पारिणामियाए चउविहाए बुद्धीए उववेए, पएसिस रण्णो बहुसु कन्जेसु य कारणेसु य कुटुंबेसु य मंतेसु य | ||२७७॥ गुंज्झेसु य रहँस्सेसु य निच्छेएमु च ववहारेसु य आपुच्छणिज्जे -निरूपयन् समुत्प्रेक्षमाणो वा व्यापारयन् । [१४५] १ आढयः-समृद्धो दीप्तः-कान्तिमान वित्तः प्रतीतो यावत्'करणात् 'विउलभवण...विच्छड्डियउरभत्तपाणे' इति परिग्रहः, अस्य व्याख्या राजवर्णकवत् [पृ० २५ पं० ११] परिभावनीया, २ राज्यमान्यत्वात् स्वयं च जात्यक्षत्रियत्वात् , ३ साम-भेददण्ड-उपप्रदानलक्षणानां नीतीनाम् ४ अर्थशास्त्रस्य-अर्थोपायव्युत्पादनग्रन्थस्य ५ ईहा-विमर्शस्तत्प्रधाना मतिरीहामतिस्तया विशा रदो-विचक्षणः सामभेददण्डोपप्रदानार्थशास्त्रेहामतिविशारदः ६औत्पत्तिक्या-अदृष्टाश्रुताननुभूतविषयाकस्माद्भवनशीलया ७ वैनयि- १० क्या-विनयलभ्यशास्त्रार्थसंस्कारजन्यया ८कर्मजया-कृषिवाणिज्यादिकर्मभ्यः सप्रभावया ९पारिणामिक्या-प्रायोक्योविपाकजन्यया१० एवंरूपया चतुर्विधया बुद्ध्या ११ उपपेतः १२ प्रदेशिनो राज्ञो १३ बहुषु कार्येषु-कर्त्तव्येषु १४ कारणेषु-कर्त्तव्योपायेषु १५ कुटुम्बेषु स्वकीयपरकीयेषु विषयभूतेषु १६ मन्त्रेषु-राज्यादिचिन्तारूपेषु १७ गुह्येषु-बहिर्जनाप्रकाशनीयेषु १८ रहस्येषु-तेष्वेव अषडक्षीणेषु १९ निश्चयेषु निश्चीयन्ते इति निश्चया:-अवश्यकरणीयाः कर्त्तव्यविशेषास्तेषु २० व्यवहारेषु-आवाहनविसर्जनादिरूपेषु २१ आमच्छ Jain Education melal For Private Personel Use Only Jwwjainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy