________________
रायपसेणइयं ।
॥२७४||
तत्थ णं केइयअद्धे जणवए सेयविया णाम नगरी होत्था, रिद्धस्थिमियसमिद्धा जाव [पृ० ३ पं०१-] पडिरूवा।
| सेयविया तीसे ण सेयवियाए नगरीए बहिया उत्तरपुरस्थिमे दिसीभागे एस्थ णं भिगवणे णाम उजाणे होत्था-रम्मे नंदणवणप्पगासे सव्वोउयफलसमिद्धे सुभसुरभिसीयलाए छायाए सव्वओ चेव समणुबद्धे पासादीए जाव [पृ०९ पएसी राया पं० ४] पडिरूवे । तत्थ णं सेयवियाए णगरीए पएसी णामं राया होत्था, महंयाहिमवंत [पृ० २३ पं० ३-] जाव विहरइ । अधम्मिए अधम्मिटे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपजणणे अधम्मसीलसमुयायारे-अधम्मेण चेव वित्तिं कप्पेमाणे 'हण'-'छि'-'भिद'-पवत्तए लोहियपाणी पावे चंडे रुद्दे खुद्दे [पृ० ११ पं० १२] ५'महया हिमवंत'-इत्यादि राजवर्णनं प्राग्वत् [पृ० २३ पं०३-] ६ धर्मेण चरति धार्मिको न धार्मिकः अधार्मिकः, ७ सामान्यतोऽप्यधार्मिकः स्यात् अत आह-अधर्मिष्ठः-अतिशयेन-अधर्मवान् अत एव ८ अधर्मेण ख्यातिर्यस्यासावधमख्यातिः ९ अधर्ममनुगच्छति अधर्मानुगः तथा १० अधर्ममेव प्रलोकते-परिभावयतीत्येवंशीलोऽधर्मप्रलोकी ११ अधर्म प्रकर्पण जनयति-उत्पादयति लोकानामपीत्यधर्मप्रजननः १२ अधर्मशीलसमुदाचारो-न धर्मात् किमपि भवति तस्यैवाभावादित्येवम्-१३ अधर्मणैव वृत्तिम्-सर्वजन्तूनाम्-यापना कल्पयन् १४ 'जहि' १५'छिन्द्धि' १६ 'भिन्द्धि' इत्येवं १७ प्रवर्तकः अत एव १८ लोहितः पाणिः-मारयित्वा हस्तयोरप्यप्रक्षालनात् अत एव १९पापः पापकर्मकारित्वात् २०चण्डः तीवकोपावेशात् २१रौद्रो+निस्तूंशकर्मकारि+ "ऋरे नृशंस-निखिंश-पापाः"-हिम अभि० कां०३ श्लो० ४०] इति वचनात् 'निस्त्रिंश' इति उचितम् ।
For Private Personal Use Only
Jin Educati
onal
w.ainelibrary.org