________________
रायपसेणइयं ।
| साहस्सीए उक्कण-वण-माया- निर्यडि-कूड- केंवड - सोयिसंप ओग बहुले निस्सीले निव्वैए निग्र्गुणे निम्मेरे निप्पञ्चक्खाणपोसहोववासे बैंहूणं दुप्पयचरप्पयमियपसुपक्खी सिरिसवाण घायए वहाँए उच्छायणयाए अधम्मक समुट्ठिए, गुरूणं णो
॥ २७५॥
त्वात् २२ साहसिकः परलोकभयाभावात् २३ ऊर्ध्वं कश्चनमुत्कश्चनं-हीनगुणस्य गुणोत्कर्षप्रतिपादनम् २४ वञ्चनं प्रतारणं २५ माया परवश्चन बुद्धिः २६ निकृतिः - बकवृच्या गलकर्त्तकानामिवावस्थानम् २७ कूटम् अनेकेषां मृगादीनां ग्रहणाय नानाविधप्रयोगकरणम् २८ ५ कपट - नेपथ्य-भाषाविपर्ययकरणम् एभिः उत्कञ्चनादिभिः २९ सहातिशयेन यः संप्रयोगो योगस्तेन बहुलः, अथवा २९ सातिसंप्रयोगो | नाम यः सातिशयेन द्रव्येण कस्तूरिकादिना अपरस्य संप्रयोगः-उक्तं च सूत्रकृताङ्गचूर्णिकृता- “सो होइ साइजोगो दध्वं जं छुहिय अन्नदव्वेसुं । दोसगुणा वयणेसु य अत्थविसंवायणं कुणइ" । [सूत्रकृ० द्वितीयश्रु० द्वितीयाध्य० सू० ३५ टीका ] इति तत्संप्रयोगे ३० बहुलः, अपरे व्याख्यानयन्ति - २३" उत्कञ्चनं नाम उत्कोचा, २६ निकृतिः - - वचनप्रच्छादनकर्म २९ सातिः - विश्रम्भः, एतत्संप्रयोग बहुल : " । शेषं तथैव, ३१ निःशीलो - ब्रह्मचर्य परिणामाभावात् ३२ निर्वतो - हिंसादिविरत्यभावात् ३३ निर्गुणः- क्षान्त्यादिगुणा- १० भावात् ३४ निर्मर्यादः - परस्त्री परिहारादिमर्यादाविलोपित्वात् ३५ निष्प्रत्याख्यानपौषधोपवासः - प्रत्याख्यानपरिणाम- पर्वदिवसोपवासपरिणामाभावात्, ३६ बहूनां ३७ द्विपदचतुष्पद मृगपशुपक्षिसरिसृपाणां ३८ घाताय - विनाशनाय ३९ वधाय - ताडना ४० | उच्छादनाय - निर्मूलाभावीकरणाय ४१ अधर्म्मरूपः केतुरिव - ग्रहविशेष इव ४२ समुत्थितः न च ४३ गुरूणां पित्रादीनामागच्छ
- वञ्चन भा० १ पा० ५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org