SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। 'केयइअद्धे जनपद: पएसिकहा ॥२७३॥ [१४२] एवं खलु गोयमा तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे केयइअद्धे नामे जणवए होत्था,रिद्धत्थिमियसमिद्धे सव्वोउयफलसमिद्धे रम्मे नंदणवणप्पगासे पासाईए [पृ०९ पं०४] जाव पडिरूवे। __ [१४२] १ ०केकया नाम अर्द्धम्-अर्धमात्रमार्यत्वेनेति गम्यते, स हि परिपूर्णो जनपदः, केवलमर्द्धमार्यम् अर्द्ध चानार्यम् आर्येण चेह प्रयोजनमिति 'अर्धम्' इत्युक्तम् जनपद आसीत् , सर्वर्त्तकैः-२ सर्वत्तुभाविभिः पुष्पैः फलैश्च समृद्धिमत् , एवं ३ स्म्यम्रमणीयं ४ नन्दनवनप्रकाशम्-नन्दनवनप्रतिम शुभसुरभिशीतलया छायया सर्वतः समनुबद्धं 'पासाईए' इत्यादि पदचतुष्टयं पूर्ववत् ० किकया नाम-भा० १। Jain Educat i onal For Private & Personal Use Only Tww.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy