SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥२७॥ पुरथिमिल्लेणं चत्तारि साहस्सीओ, तेणं आयरक्खा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविजा आर्विद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाणि तिसंधियाई वयंरामयकोडीणि धणूई पैगिज्झ पडियाइयकंडकलावा जीलपाणिणो पीतपाणिणो रतपाणिणो चावपाणिणो चारूपाणिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नीलपीयरत्तचावचारुचम्मदंडखग्गपासधरा आयरक्खा रक्खोवगा गुत्ता गुत्तपालिया जुत्ता जुत्तेपालिया पत्तेयं पत्तेयं समयओ विणयओ किंकरभूया चिट्ठन्ति । २ते आत्मरक्षाः ३सनद्धबद्धवर्मितकवचा ४उत्पीडितशरासनपट्टिकाः ५पिनद्धग्रैवेयाः-पिनगवेयकाभरणाः ६आविद्धविमलवरचिह्नपट्टा ७ गृहीताऽऽयुधप्रहरणाः ८त्रिनतानि आदिमध्यावसानेषु नमनभावात् ९ त्रिसन्धीनि आदिमध्यावसानेषु संधिभावात् १० वज्रमयकोटीनि ११ धषि १२ अभिगृह्य १३ पत्तिकाण्डकलापा विचित्रकाण्डकलापयोगात , केऽपि १४ नीलः 'काण्डकलापः' इति गम्यते पाणी येषां ते नीलपाणयः, एवं १५ पीतपाणयः १६ रक्तपाणयः १७ चापं पाणी येषां ते चापपाणयः १८ चारु:-प्रहरणविशेषः पाणी येषां ते चारुपाणयः १९ चर्म अङ्गुष्ठाङ्गुल्योराच्छादनरूपं येषां ते चर्मपाणयः, एवं २० दण्डपाणयः २१ खड्गपाणयः २२ पाशपाणयः, एतदेव व्याचष्टे-यथायोगं २३ नील-पीत-रक्त-चाप-चारु-चर्म-दण्ड-खड्ग-पाश-धरा २४ आत्मरक्षाः २५ रक्षामुपगच्छन्ति तदेकचित्ततया तत्परायणा वर्तन्ते इति रक्षोपगाः २६ गुप्ता न स्वामिभेदकारिणः, तथा २७गुप्ता-परामवेश्या पालिः-सेतुर्येषां ते गुप्तपालिकाः, तथा २८ युक्ताः-सेवकगुणोपेततया उचितास्तथा २९ युक्ताः-परस्परसंबद्धा नतु बृहदन्तरा पालियेषां ते युक्तपालिकाः, ३० समयतः-आचारतः-आचारेणेत्यर्थः ३१ विनयतश्च ३२ किंकरभूता इव ३३ तिष्ठन्ति, न खलु ते किंकराः, किन्तु तेऽपि For Private & Personal Use Only Jan Education in setorary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy