________________
रायपसेण
प्र०-सूरियाभस्स णं भंते ! देवस्स केवइयं कालं ठिती पण्णत्ता! उ०-गोयमा! चत्तारि पलिओवमाई ठिती पण्णत्ता। प्र०-सुरियाभस्स णं भंते ! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालं ठिती पण्णत्ता?
उ०-गोयमा! चत्तारि पलिओवमाइं ठिती पण्णत्ता, महिड्डीए महजुत्तीए महब्वले महायसे महासोक्खे महाणुभागे सूरियामे देवे, अहोणं भंते ! सूरियाभे देवे महिड्डीए जाव महाणुभागे।
१४१] प्र०-सूरियाभेणं भंते ! देवेणं सा दिव्या देविड्डी सा दिव्वा देवज्जुई से दिव्वे देवाणुभागे किण्णा लद्धे | किण्णा पत्ते किण्णा अभिसमन्नागए ? पुठवभवे के आसी? किंनामए वा ? को वा गुत्तणं? कयरंसि वा गोमंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कबडंसि वा मडंबंसि वा पट्टणंसि वा मान्याः, तेषामपि पृथगासननिपातनात् , केवलं ते तदानीं निजाचारपरिपालनतो विनीतत्वेन च तथाभूता इव तिष्ठन्ति, तत उक्तं किंकरभूता इवेति, तेहिं * चउहिं सामाणियसाहस्सीहिं, इत्यादि सुगम, यावत् 'दिव्वाई भोगभोगाई भुंजमाणे विहरति' इति
[१४१] १ग्रसते बुद्ध्यादीन गुणान् यदि वा गम्यः शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामस्तस्मिन्, २न विद्यते करो यस्मिन् तन्नगरं तस्मिन् , ३ निगमः-प्रभूततरवणिग्ववासः ४ राजाधिष्ठानं नगरं राजधानी ५ प्रांशुप्राकारनिबद्धं खेटम् ६ क्षुल्लकग्राकारवेष्टितं कर्बटम् ७ अर्धगव्यूततृतीयान्तामान्तररहितं मडम्बम् ८ पट्टनं-जलस्थलनिर्गमप्रवेशः, उक्तं चः-"पट्टनं शकटैगम्यं, घोटकै
* अस्य विवरणस्य मूलपाठो न दृश्यते।
सूर्याभः पुरा क आसीत? स्वर्ग चत. ख कियती स्थितिः? इत्यादि प्रश्नोत्तराणि
॥२७१॥
Jain Education femlosa
For Private & Personel Use Only
www.jainelibrary.org