________________
रायपसेण
सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे सव्विड्डीए जाव-नाइयरवेणं [पृ० ६९
सूर्याभस्य पं० २] जेणेव सभा सुहम्मा तेणेव उवागच्छद सभं सुधम्म पुरथिमिल्लेणं दारेणं अणुपविसति अणुपवि.
परिवार सित्ता जेणेव सीहासणे तेणेव उवागच्छइ सीहासणवरगए पुरत्याभिमुहे सणसण्णे। [१४०] तए णं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरथिमेणं दिसिभाएणं चत्तारि य सामाणिय
|॥२६९॥ साहस्सीओ चउसु भद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स पुरथिमिल्लेणं चत्तारि अ-4 ग्गमहिसीओ चउसु भद्दासणेसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणपुरत्थिमेणं अभितरियपरिसाए अट्ठ देवसाहस्सीओ अट्ठसु भद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणपचत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीतो बारससुभद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स पचत्थिमेणं सत्त अणियाहिवइणो सत्तहिं भद्दासणेहिं णिसीयंति, तए णं तस्स सूरियाभस्स देवस्स चउदिसिं सोलस आयरक्खदेवसाहस्सीओसोलसहिं भद्दासणसाहस्सीहिं णिसीयंति, तंजहामध्येन समागच्छन् २४१ यत्र सुधर्मा सभा तत्रागत्य ता २४२ पूर्वद्वारेण प्रविशति, प्रविश्य मणिपीठिकाया उपरि २४३ सिंहासने २४४ पूर्वाभिमुखो २४५ निषीदति
[१४०] ततः [पृ० १०२ पं० ३] प्रागुपदर्शितसिंहासनक्रमेण १ सामानिकादय उपविशन्ति,
Jain Education tern al
For Private Personel Use Only
Mb.jainelibrary.org