SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ चरियासु दारेसु, गोपुरेसु तोरणेसु आरामेसु उर्जीणेगु वणेसु वणराईसु कोणणेसु वैणसंडेसु अचणियं करेह रायपसेण अञ्चणियं करेत्ता एवमाणत्तियं खिप्पामेव पञ्चप्पिणह, तए णं ते आभिओगिया देवा सूरियाभेणं देवेणं एवं इयं। वुत्ता समाणा जाव पडिसुणित्ता सूरियाभे विमाणे सिंघाडएसु तिएसु चउक्कएसु चचरेसु चउम्मुहेसु महाप हेसु पागारेसु अद्यालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उजाणेसु वणेसु वणरातीसु काणणेसु ॥२६८॥ वणसंडेसु अच्चणियं करेन्ति जेणेव सूरियाभे देवे जाव पच्चप्पिणंति, तते णं से सूरियाभे देवे जेणेव नंदा - पुक्खरिणी तेणेव उवागच्छइ नंदापुक्खरिणि पुरथिमिल्लणं तिसोमाणपडिरूवएणं पच्चोरुहति हत्]पाए पक्खालेइ णंदाओ पुक्खरिणीओ पच्चुत्तरेह जेणेव सभा सुधम्मा तेणेव पहारित्थ गमणाए। तए णं से सूरियाभे देवे | चउहिं सामाणियसाहस्सीहिं जाव [पृ० ४४ पं० २] सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहहिं भृत्याश्रयविशेषाः, २२४ चरिका-अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गः २२५ द्वाराणि-प्रासादादीनां २२६ गोपुराणि-प्राकारद्वार णि २२७ तोरणानि-द्वारादिसम्बन्धीनि २२८ आरमन्ते यत्र माधवीलतागृहादिषु दम्पत्यादीनि-इत्यसाबारामः, २२९ पुष्पादिमयवृक्षसंकुलमुत्सवादी बहुजनोपभोग्यमुद्यान, २३२ सामान्यवृक्षवृन्दनगरासन्नं काननं, २३० नगरविप्रकृष्टं वनम् , २३३ एकाऽनेकजाती. योत्तमवृक्षसमूहो वनखण्डः, २३१ एकजातीयोचमवृक्षसमूहो वनराजी, २३६ ततः सूर्याभदेवो बलिपीठे २१२ बलिविसर्जनं करोति, कृत्वा चोत्तरपूर्वा २३७ नन्दापुष्करिणीमनुप्रदक्षिणीकुर्वन् २३८ पूर्वतोरणेनानुप्रविशति, अनुपविश्य च २३९ हस्तौ पादौ प्रक्षालयति | प्रक्षाल्य नन्दापुष्करिण्याः२४० प्रत्यवतीर्य सामानिकादिपरिवारसहितः सर्वक्ष्या यावद् दुन्दुभिनिर्धोपनादितरवेण सूर्याभविमाने मध्यJain Education temjonal For Private & Personal Use Only ainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy