SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । | गच्छइ तहेव लोमहत्थयं परामुसति पोत्थयैरयणं लोमहत्एणं पमज्जइ पमज्जित्ता दिखाए दगधाराए अग्गेहिं रेहि य गंधेहिं मल्लेहि य अच्चेति 'मॅणिपेढियं सीहासणं च सेसं तं चैवें पुरत्थिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ तोरणे य तिसोवाणे य सालभंजियाओ य वालरूवए य तहेव । जेणेव बैलिपीढं तेणेव | उवागच्छइ बलिविसजणं करेह, आभिओगिए देवे सहावेइ सद्दावित्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया सूरियाभे विमाणे सिंघाडएस तिए चउक्के चरेसु चमुसु महापहेतु पागरेसु हालएसु वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेण २०२ व्यवसायसभां प्रविशति प्रविश्य २०३ पुस्तकरत्नं २०४ लोमहस्तकेन प्रमृज्य | २०५ उदकधारया अभ्युक्ष्य चन्दनेन चर्चयित्वा २०६ वरगन्धमाल्यैरर्चयित्वा पुष्पाद्यारोपणं धूपदानं च करोति, तदनन्तरं २०७ | मणिपीठिकायाः २०८ सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेण २०९ पूर्ववदर्चनिकां करोति, तदनन्तरमत्रापि सिद्धायतनवत् | दक्षिणद्वारादिका २१० पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो २११ बलिपीठे समागत्य तस्य बहुमध्यदेशभागवत् अर्चनिकां करोति, कृत्वा च २१३ आभियोगिकदेवान् शब्दापयति, शब्दापयित्वा २१४ एवमवादीत् - २१५ १० 'खिप्पामेव' इत्यादि सुगमं यावत् २३५ 'तमाणत्तियं पच्चप्पिणंति' । तत्र २१६ शृङ्गाटक:- शृङ्गाटकाऽऽकृतिपथयुक्तं त्रिकोणं स्थानम् | २१७ त्रिकं यत्र रथ्यात्रयं मिलति, २१८ चतुष्कं - चतुष्पथयुक्तं, २१९ चत्वरं - बहुरथ्यापातस्थानं, २२० चतुर्मुखं यस्माच्चतसृष्वपि दिक्षु पन्थानो निस्सरन्ति, २२१ महापथः - राजपथः शेषः सामान्यः पन्थाः २२२ प्राकारः प्रतीतः, २२३ अट्टालकाः - प्राकारस्योपरि For Private & Personal Use Only Jain Education International सूर्याभः स्वविमानस्था नां शालभञ्जिका दीनामर्च निकां कारयति ॥२६७॥ www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy