________________
रायपसेण
॥२६४॥
पुरथिमिल्ले दारे तं चेवे, जेणेव पुरथिमिल्ले पेच्छाघरमंडवे, एवं "थूभे जिणपडिमाओ चेइयरुक्खा महिंद| झया गंदा पुखरिणी तं चेव जाव धूवं दलइ जेणेव सभा सुहम्मा तेणेव उवागच्छति संभं सुहम्म पुरत्थिमिल्लेणं दारेणं अणुपविसइ जेणेव माणवए चेइयखंभे जेणेव वईरामए गोलवसमुग्गे तेणेव उवागच्छइ उवागच्छइत्ता लोमहत्वगं परामुसइ वइरामए गोलवदृसमुग्गए लोमहत्थेणं पमजइ वइरामए गोलवसमुग्गए विहाँडेइ जिणसगहाओ लोमहत्थेणं पमज्जइ सुरभिणा गंधोदएणं पक्खालेइ पक्वालित्ता अग्गेहिं वरेहिं गंधेहि य ५ मल्लेहि य अञ्चेइ धूवं दलयइ जिणसकहाओ वइरामएसु गोलवदृसमुग्गएसु पडिनिखिंवइ माणवगं चेइयखंभं १५३ क्रमेणोक्तरूपां पूजां विधाय पूर्वद्वारेण विनिर्गत्या १५४ पूर्वप्रेक्षागृहमण्डपे समागत्य पूर्ववत् द्वारमध्यभागदक्षिणद्वारपश्चिमस्तम्भपङ्कत्या उत्तरपूर्वद्वारेषु पूर्ववदर्च निकां करोति, ततः पूर्वप्रकारेणैव क्रमेण १५५ चैत्यस्तूप१५६जिनप्रतिमा१५७चैत्यवृक्ष१५८महेन्द्रध्वज१५९नन्दापुष्करिणीनाम्, ततः १६०सभायां सुधर्मायां १६१पूर्वद्वारेण १६२प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्राऽऽगच्छति, आलोके च जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्र १६३ माणवकचैत्यस्तम्भो यत्र १६४ वज्रमयाः १६५गोलवृत्ताः समुद्गकाः तत्रागत्य समुद्रकान् गृह्णाति, गृहीत्वा १६७ विघाटयति विघाट्य च १६६ लोमहस्तकं परामृश्य तेन प्रमायं १६८ उदकधारया अभ्युक्ष्य गोशीर्षचन्दनेनानुलिम्पति, ततः १६९ प्रधानगन्धमाल्यैरर्चयति १७०धूपं दहति, तदनन्तरं भूयोऽपि १७१ वज्रमयेषु गोलवृत्तसमुद्गेषु १७२ प्रतिनिक्षिपति, प्रतिनिक्षि० प्य तेषु पुष्पगन्धमाल्यवस्त्राभरणानि चारोपयति, ततो लोमहस्तकेन १७३ माणवक
* विवरणे नैतत् पदं विवृतं प्रतिभाति । -त्य पूर्ववत् मध्यभागद-पा० ४-५। ०-प्य तान् वनमयान् गोलवृत्तसमुद्गकान् स्वस्थाने
Jain Education Hemenal
For Private Personel Use Only
whjainelibrary.org