________________
रायपसेणइयं।
सिद्धाययणं अणुपाहिणीकरेमाणे जेणेव उत्तरिल्ला गंदापुक्खरिणी तेणेव उवागच्छति तं चैवे, जेणेव उत्तरिल्ले चेइयरुक्खे तेणेव उवागच्छति, जेणेव उत्तरिल्ले चेइयथूभे तहेव, जेणेव पञ्चत्थिर्मिल्ला पेढिया जेणेव पञ्चत्थिमिल्ला जिणपडिमा तं चेय, उत्तरिल्ले पेच्छाघरमंडवे तेणेव उवागच्छति जा चेव दाहिणिल्लंवत्तव्वया सा चेव सक्या पुरथिमिल्ले दारे, दाहिणिल्ला खंभपंती तं चेव सव्वं, जेणेव उत्तरिल्ले मुहमंडवे जेणेव उत्तरिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तं चेव सव्वं, पञ्चथिमिल्ले दारे तेणेव० उत्तरिल्ले दारे दाहिणिल्ला खंभपंती | ५|॥२६३॥ सेसं तं चेव सव्वं, जेणेव सिद्वायतणस्स उत्तरिल्ले दारे तं चैव, जेणेव सिद्धायतणस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ तं चर्व, जेणेव पुरथिमिल्ले मुहमंडवे जेणेव पुरथिमिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ तं चेव, पुरथिमिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे पचत्थिमिल्ला खंभपंती उत्तरिल्ले दारे तं चैव च कृत्वा १३२ सिद्धायतनम्१३३ अनुप्रदक्षिणीकृत्य१३४उत्तरस्यां नन्दापुष्करिण्यां समागत्य १३५ पूर्ववत् तस्या अर्चनिकां करोति, तत उत्तराहे महेन्द्रध्वजे तदनन्तरमुत्तराहे १३६ चैत्यवृक्षे तत उत्तराहे १३७ चैत्यस्तूपे ततः १३८ पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमानां पूर्ववत् पूजां विधाय १३९उत्तराहे प्रेक्षागृहमण्डपे समागच्छति, तत्र १४० दाक्षिणात्यप्रेक्षागृहमण्डपवत् सर्वा वक्तव्यता वक्तव्या, ततो १४१दक्षिणस्तम्भपङ्कत्या विनिर्गत्योत्तराहे १४२मुखमण्डपे समागच्छति, तत्रापि दक्षिणात्यमुखमण्डपवत् सर्व १४३पश्चिमोत्तरपूर्वद्वारक्रमेण कृत्वा १४४ दक्षिणस्तम्भपङ्कत्था विनिर्गत्य १४५ सिद्धायतनस्योत्तरद्वारे समागत्य १४६ पूर्ववदर्चनिकां कृत्वा १४७ पूर्वद्वारेण समागच्छति,नत्रार्च निकां १४८ पूर्ववत् कृत्वा पूर्वस्य १४९मुखमण्डपस्य १५० दक्षिणद्वारे १५१पश्चिमस्तम्भपङ्कत्या१५२उत्तरपूर्वद्वारेषु
Jain Education
jamglona
For Private Personel Use Only
wwdjainelibrary.org