________________
रायपसेण
इयं।
॥२६२॥
पुस्फोरु० आसत्तो जाव धूवं दलेइ, जेणेव पञ्चस्थिमिल्ला मणिपेढिया जेणेव पञ्चस्थिमिल्ला जिणपडिमा तं चेव, जेणेव उत्तरिल्ला जिणपडिमा तं चेव सव्वं, जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरथिमिल्ला जिणपडिमा तेणेव उवागच्छइ तं चेव, दाहिणिल्ला मणिपेढिया दाहिणिल्ला जिणपडिमा तं चेव, जेणेव दाहिणिल्ले चेइयरुक्खे तेणेव उवागच्छइ तं चेव, जेणेव महिंदझए जेणेव दाहिणिल्ला नंदापुक्वरिणी तेणेव उवागच्छति लोमहत्थग परामुसति तोरणे य तिसोवाणपडिरूवए सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ दिवाए दगधाराए सरसेणं गोसीसचंदणेणं० पुकारहणं आसत्तोसत्त० धूवं दलयति, लितलं दचा ११५ पुप्पाचारोहणं च विधाय ११६ धूपं ददाति, ततो यत्र ११७ पाश्चात्या ११८ मणिपीठिका तत्रागच्छति, तत्रागत्य आलोके प्रणाम करोति, कृत्वा लोमहस्तकेन प्रमार्जनं सुरभिगन्धोदकेन स्नानं सरसेन गोशीपचन्दनेन गात्रानुलेपनं | देवदूष्ययुगलपरिधानं पुष्पाचारोहणं पुरतः पुष्प-पुञ्जोपचारं धूपदानं पुरतो दिव्यतन्दुलैरष्टमङ्गलकालेखनमष्टोत्तरशतवृत्तः स्तुति प्रणिपात्तदण्डकपाठं च कृत्वा वन्दते नमस्यति, तत एवमेव क्रमेण ११९ उत्तरपूर्वदक्षिणप्रतिमानामप्यर्च निकां कृत्वा दक्षिणद्वारेण विनिर्गत्य १२० दक्षिणस्यां दिशि यत्र १२१ चैत्यवृक्षः तत्र समागत्य चैत्यवृक्षस्य द्वारवदनिका कनेति, ततो १२२महेन्द्रध्वजस्य स्तो यत्र १२३ दाक्षिणात्या १२४ नन्दा पुष्करिणी तत्र १२५ समागच्छति, समागत्य १२६ तोरणत्रिसोपानप्रतिरूपकगतशालभञ्जिका-व्यालकरूपाणां १२७ लोमहस्तकेन प्रमाजनं १२८ जलधारयाऽभ्युक्षणं १२९ चन्दनचर्चा १३० पुष्पाद्यारोहणं १३१ धूपदानं
- --प्पपूजोप-भा०१।
Jain Educate inteliational
For Private & Personal Use Only
Iww.jainelibrary.org