SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥२६॥ रूवए य लोहमत्थएणं पमजइ जहा चेव पञ्चथिमिल्लस्स दारस्स जाव धूवं दलयइ जेणेव दाहिणिल्लस्स मुहमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छह लोमहत्थगं परामुसति दारचेडीओ तं चेव सव्वं जेणेव दाहिणिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ दारचेडीओ य तं चेव सव्वं जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागे जेणेव वइरामए अक्वाडए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उबागच्छइ लोमहत्थग परामुसइ अरवाडगं च "मणिपेढियं च सीहाँसणं च लोमहर्थएणं ५ पमन्जइ दिव्वाए दगधौराए सरसेणं गोसीसचंदणेणं चच्चए दलयइ, पुप्फारुहणं आसत्तोसत्त-जाव धूवं दलेइ जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पञ्चथिमिल्ले दारे उत्तरिल्ले दारे तं चेव जं चेव पुरथिमिल्ले दारेतं चेव, दाहिणे दारे तं चेव, जेणेव दाहिणिल्ले चेईयथूभे तेणेव उवागच्छद धूभं 'मणिपेढियं च दिव्वाए दगधाराए सरसेण गोसीसचंदणेण चच्चए दलेइ दाक्षिणात्यस्य मुखमण्डपस्य ९७ पूर्वद्वारे समागत्य तत्पूजां करोति कृत्वा तस्य दाक्षिणात्यस्य मुखमण्डपस्य ९८ दक्षिणद्वारे १० समागत्य पूर्ववत् पूजां विधाय तेन द्वारेण विनिर्गत्य ९९ प्रेक्षागृहमण्डपस्य १०० बहुमध्यदेशभागे समागत्य १०१ अक्षपाटकं १०२ मणिपीठिका १०३ सिंहासनं च १०४ लोमहस्तकेन प्रमाय१०५उदकधारयाऽभ्युक्ष्य १०६चन्दनचर्चा १०७पुष्पपूजा१०८धूपदानानि कृत्वा तस्यैव १०९ प्रेक्षागृहमण्डपस्य क्रमेण पश्चिमोत्तरपूर्वदक्षिणद्वाराणामर्चनिकां कृत्वा दक्षिणद्वारेण विनिर्गत्य ११० चैत्यस्तूपं १११मणिपीठिकां च लोमहस्तकेन प्रमाय ११२उदकधारयाऽभ्युक्ष्य सरसेन ११३गोशीर्षचन्दनकेन ११४पञ्चाङ्गु. Jain Educat internal For Private Personel Use Only Vipww.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy