SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥२६०॥ सरसेणं गोसीसचंदणेणं चच्चए दलयइ दलइत्ता पुारहणं मल्ला० जाव [पृ०२५५ पं०१-२] आभरणारुहणं करेइ | सूर्याभः करेत्ता आसत्तोसत्त० जाव [पृ० २५५ पं० २] धूवं दलयइ जेणेव दाहिणिल्ले दारे मुहमंडवे जेणेव दाहिणिल्लस्स स्वविमानमुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ लोमहत्थगं परामुसइ बहुमज्झदेसभागं लोभैहत्थेणं पमजइ स्थानां शादिव्वाए दगधाराए अन्भुक्खेइ सरसेणं गोसीसेंचंदणेणं पंचंगुलितलं मंडलगं आलिहइ कयग्गाहगहिय-जाव | लभञ्जिकाVवं दलयइ जेणेव दाहिणिल्लस्स मुहमंडवस्स पचत्थिमिल्ले दारे तेणेव उवागच्छह लोमहत्थगं परामुसइ दारचे- दीनामपि डीओ य सालभंजियाओ य वालरूवए य लोमहत्थेणं पमजइ दिव्वाए दगधाराए० सरसेणं गोसीसचंदणेणं | प्रमाजेनाचच्चए दलयइ पुप्फारुहणं जाव आभरणारुहणं करेइ आसत्तोसत्त० कयगाहग्गहिय० धूवं दलयइ जेणेव दाहि दिकं करोति णिल्लमुहमंडवस्स उत्तरिल्ला खंभपंती तेणेव उवागच्छइ लोमहत्थं परामुसइ थंभे य सालभंजियाओ य वाल७८ लोमहस्तकं गृहीत्वा तेन ७९ द्वारशाखे ८० शालिभञ्जिकाः ८१ च्यालरूपाणि च ८३ प्रमार्जयति, तत ८४ उदकधारयाऽभ्युक्षणं ८५ गोशीर्षचन्दनचर्चा-८६पुष्पाचारोहणं ८७ धूपदानं करोति । ततो दक्षिणद्वारेण निर्गत्य ८८ दाक्षिणात्यस्य मुखमण्डपस्य ८९ १० बहुमध्यदेशभागे ९० लोमहस्तकेन प्रमाय ९१उदकधाराभ्युक्षणं ९२ चन्दनपञ्चाङ्गुलितलप्रदान९३पुष्पपुञ्जोपचार ९४धूपदानादि करोति, कृत्वा ९५ पश्चिमद्वारे समागत्य पूर्ववत् द्वारार्च निकां करोति कृत्वा च तस्यैव दाक्षिणात्यस्य मुखमण्डपस्य ९६उत्तरस्या स्तम्भपको समागत्य पूर्ववत् तदर्चनिकां विधत्ते, इह यस्यां दिशि सिद्धायतनादिद्वारं तत्रेतरस्य मुखमण्डपस्य स्तम्भपतिः, ततस्तस्यैव * -कधारासिञ्चनपुष्पपुजो-भा० २। ०-वत् पूजां च विधाय-पा० ४-५ । Jain Educatio n al For Private & Personal Use Only w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy