________________
रायपसेण
इयं ।
२५९॥
संपत्ताणं वदह नमसई वंदित्ता नमंसित्ता जेणेव० देवच्छंदए जेणेव सिद्धायतणस्स बहुमज्झदेसभाए तेणेव उवागच्छइ लोमहत्थगं परामुसइ सिद्धायतणस्स बहुमज्झदेसभागं लोमहत्थेणं पमैजति, दिव्वाए दगधाराए अन्भुक्खेड, सरसेणं गोसीसँचंदणेणं पंचंगुलितलं *मंडलगं आलिहइ कर्यग्गहगहिय-जाव [पृ०६६ पं०४] पुंजोवयारकलियं करेइ करेत्ता धृवं दलयइ, जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छति लोमहत्थगं परामसह दारचेडीओ य सालभंजियाओ य वालरूवए प लोमहत्थएणं पजइ दिवाए दगधाराए अभुक्खेइ सिद्धिक्षेत्रं निश्चयतो यथावस्थितं स्वखरूपं स्थानस्थानिनोरभेदोपचारात् तत् सिद्धिगतिनामधेयं स्थानं ६७तत् संप्राप्तेम्यः, एवं प्रणिपातदण्डकं पठित्वा ततो "वन्दते ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धन, नमस्करोति पश्चात्पणिधानादियोगेन" इत्येके,अन्ये त्वभिदधति-"विरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिः अन्येषां तथाऽभ्युपगमपुरस्सरकायव्युत्सर्गासिद्धेः-इति वन्दते सामान्येन नमैस्करोति आशयवृद्धरभ्युत्थाननमस्कारेण इति, तत्त्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति, अत ऊर्ध्वं सूत्रं सुगम केवलं भूयान् विधिविषयो वाचनाभेद इति यथावस्थितवाचनाप्रदर्शनार्थ विधिमात्रमुपदश्यते तदनन्तरं७०लोमहस्तकेन देवच्छन्दकं ७१प्रमार्जयति ७२पानीयधारया ७३अभ्युक्षति,अभिमुखं सिञ्चतीत्यर्थः, तदनन्तरं ७४गोशीर्षचन्दनेन ७५पञ्चाङ्गुलितलं ददाति, ततः ७६पुष्पा रोहणादि धूपदहनं च करोति, तदनन्तरं सिद्धायतनबहुमध्यदेशभागे उदकधाराभ्युक्षणचन्दनपश्चाङ्गुलितलप्रदानपुष्पपुञ्जोपचारधूपदानादि करोति, ततः ७७ सिद्धायतनदक्षिणद्वारे समागत्य ०-व सिद्धाय-भा० १-२ । * मूल-विवरणयोर्भेदः । ४ -पाचारो-भा० १।
For Private & Personal use only
Jain Education
amenal
www.jainelibrary.org