________________
रायपसेण
॥२५८॥
धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं अप्पडिहयवरनाणदंसणधराणं विअच्छेउमाणं जि णणं जावयाणं तिन्नाणं तारयाण बुद्धाणं बोयाण मुत्ताणं मोअगाणं सव्वन्नूणं सव्वदरिसीणं सिवं अॅयलं अरु अणंत अक्खयं-अव्वाबाहं अंपुणरावित्ति सिद्धिंगइनामधेयं ठाणं | धर्मदेशकास्तेभ्यः, तथा ४३ धर्मस्य नायकाः-स्वामिनस्तद्वशीकरणभावात् तत्फलपरिभोगाच्च धर्मनायकाः तेभ्यः, ४४ धर्मस्य सारथय इव सम्यक् प्रवर्तनयोगेन धर्मसारथयस्तेभ्यः, तथा ४५धर्म एव वरं-प्रधान चतुरन्तहेतुत्वात् चतुरन्तं चक्रमिव चतुरन्तचक्रं तेन वत्तितुं ५ शीलं येषां ते तथा तेभ्यः, तथा १६अप्रतिहते अप्रतिस्खलिते क्षायिकत्वात् वरे-प्रघाने ज्ञानदर्शने धरन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, तथा ४७ छादयन्तीमि छद्म-घातिकर्मचतुष्टयं व्यावृत्तम्-अपगतं छद्म येभ्यस्ते व्यावृत्तच्छमानस्तेभ्यः, तथा ४८ रागद्वेषकषायेन्द्रियपरीषहोपसर्गघातिकर्मशत्रून् स्वयं जितवन्तोऽन्यांश्च जापयन्तीति जिनाः ४९ जापकास्तेभ्यो जिनेम्यो जापकेभ्यः, तथा ५० भवार्णवं स्वयं तीर्णवन्तोऽन्याँश्च तारयन्तीति ५१ तीस्तारकास्तेभ्यः, तथा केवलवेदसा अवगततत्त्वा ५२ बुद्धा अन्याँश्च बोधयन्तीति ५३ बोधकास्तेभ्यः, ५४ मुक्ताः कृतकृत्याः-निष्ठितार्थी इति भावः-तेभ्योऽन्याँश्च मोचयन्तीति ५५ मोचकास्तेभ्यः, १० ५६ सर्वज्ञेभ्यः ५७ सर्वदर्शिम्या, ५८ शिव सर्वोपद्रवरहितत्वात् ५९ अचलं स्वामाविकमायोगिकचलनक्रियाऽपोहात् ६० अरुजं शरीरमनसोरभावन आधिव्याध्यसम्भवात् ६१ अनन्तं केवलात्मनाऽनन्तत्वात् ६२ अक्षयं विनाशकारणाभावात् ६३ अव्यावा, केनापि बाधयितुमशक्यममूतत्वात् ६४ न पुनरावृत्तिर्यस्मात् तदपुनरावृत्ति ६५ सिध्यन्ति-निष्ठितार्था भवन्त्यस्यामिति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वात् गतिः सिद्धिगतिरेव नामधेयं यस्य तत् सिद्धिगतिनामधेयम् ६६तिष्ठन्ति अस्मिन् इति स्थान-व्यवहारतः
Jain Education Inter
For Private 8 Personal use only
Tww.linelibrary.org