SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । लोमहत्थएणं पमज्जइ दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चचए दलयइ, पुप्फारुहणं जाव 'धूवं दलयइ, | जेणेव सीहासणे तं वेव, जेणेव देवसंयणिजे तं चेवें, जेणेव खुड्डागमहिंदज्झए तं चेवें, जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छइ लोमहत्थगं परानुसइ पहरेणकोसं चोप्पालं लोमहत्थेएणं पमज्जैइ दिव्याए दग | धाराए नरसेणं गोसीसचंदणेणं दलेइ पुप्फारुहणं आसत्तोसत्त० [पृ० २५५ पं० २] ध्रुवं दलयइ, जेणेव सभीए | सुहम्माए बहुमज्झँदेस भाए जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेणेव उवागच्छर लोमहत्थगं परामुसह | देवसयणिज्जं च मणिपेढियं च लोमहत्थएणं पमज्जइ जाव धूर्व दलई जेणेव चैत्यस्तम्भं प्रमार्ण्य उदकधारयाऽभ्युक्षणचन्दनचर्चापुष्पाद्यारोपणं १७४ धूपदानं च करोति, कृत्वा च १७५ सिंहासनप्रदेशमागत्य | मणिपीठिकायाः सिंहासनस्य च १७६ लोमहस्तकेन प्रमार्जनादिरूपां पूर्ववदर्चनिकां करोति, कृत्वा यत्र मणिपीठिका यत्र च १७७ देवशयनीयं तत्रोपागत्य मणिपीठिकाया देवशयनीयस्य च १७८ द्वारवदर्चनिकां करोति, तत उक्तप्रकारेणैव १७९ ० क्षुल्लकेन्द्रध्वजे १८० पूजां करोति, ततो यत्र १८१ चोप्पालको नाम प्रहरणकोशस्तत्र समागत्य १८३ लोमहस्तकेन १८२ परिघरत्नप्रमुखाणि प्रहरणरत्नानि १८४ प्रमार्जयति प्रमार्ण्य १८५ उदकधारयाऽभ्युक्षणं १८६ चन्दनचर्चाम् १८७ पुष्पाद्यारोपणं १८८ धूपदानं च करोति, ततः १८९ सभायाः सुधर्माया १९० बहुमध्यदेशभागेऽचैनिकां १९१ पूर्ववत् करोति, कृत्वा सुधर्मायाः सभाया दक्षिणद्वारे समागत्य तस्य अर्थनिकां पूर्ववत् कुरुते, ततो दक्षिणद्वारेण विनिर्गच्छति, इत ऊर्ध्वं यथैव सिद्धायतनान्निष्क्रामतो दक्षिणद्वारादिका प्रतिनिक्षिप्य भा० २ । ० मूल सूत्रे 'खुड्डागमहिंदज्झए ' इति पाठः । १० For Private & Personal Use Only Jain Educationemtional ॥२६५॥ www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy