SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ रायसेन इयं । ॥२५६॥ | रुत्तेहिं महावित्तहिं संधुणे संधुणित्ता सत्तट्ट पयाई पच्चसक्क पञ्चो कित्ता वामं जाणं अंचेइ अंचित्ता दाहिणं | जाणुं धरणितलंसि निहद्दु तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेह निवाडित्ता ईसिं पफचुण्णमइ पच्चुण्णमित्ता | कैरयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वैयासी- नमोऽत्थे णं अरिहंताणं भगवंताणं आदिगराण तित्थगराणं सैंयंसंबुद्धाणं पुरिमुत्तमाणं पुरिससीहाणं पुरिसर्वरपुण्डरी आणं पुरिसवरगंधहत्थीणं १५संस्तौति संस्तुत्य १८ वामं जानुं अश्चति इत्यादिना विधिना प्रणामं कुर्वन् २० प्रणिपातदण्डकं पठति, तद्यथा - २१ नमोऽस्तु २२ ५ | देवादिभ्योऽतिशयपूजामर्हन्तीत्यर्हन्तस्तेभ्यः = २३ ते चार्हन्तो नामादिरूपा अपि सन्ति ततो भावार्हस्पतिपभ्यर्थमाह- 'भगवद्भयः' भगःसमग्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, २४ आदि : - धर्मस्य प्रथमा प्रवृत्तिस्तत्करणशीलाः आदिकरास्तेभ्यः २५ तीर्यते संसारसमुद्रोऽनेनेति तीर्थ- प्रवचनं तत्करणशीलास्तीर्थकराः तेभ्यः, २६ स्वयम् - अपरोपदेशेन सम्यग् वरबोधिप्राप्त्या बुद्धा-मिथ्या| त्वनिद्रापगमसंबोधेन स्वयंसंबुद्धास्तेभ्यः, तथा २७पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन | उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुब हुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा १० २८ पुरुषाः सिंहा इव कर्मगजान् प्रति पुरुषसिंहास्तेभ्यः, तथा २९ पुरुषवरपुण्डरीकाणीव संसारजलासङ्गादिना च कर्ममलव्यपेताः | पुरुषवरपुण्डरीकाः तेभ्यः तथा ३० पुरुषवरगन्धहस्तिन इव परचक्रदुर्भिक्षमा प्रभृतिक्षुद्र गजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः = "सूत्रे षष्टी 'छट्टीविभत्तीए भन्नइ चउत्थी' [ ] इति प्राकृतलक्षणवशात् - राय० वि० । For Private & Personal Use Only Jain Education Inmatnal ainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy