________________
रायपसेण
इयं ।
॥२५५॥
साइएणं गायाइं लूहेति लूहित्ता जिणपडिमाणं अहयाई देवदूसजुयलाई नियंसेइ नियंसित्ता पुप्फारुहणं मल्लारहणं गंधारुहणं चुण्णारुहणं वन्नारुहणं वत्थारुहणं आभरणारुहणं करेइ करित्ता आसत्तोसत्तविउलवहवग्धारियमल्लदामकलावं करेइ मल्लदामकलावं करेत्ता कयग्गहगहियकरयलपन्भट्टविप्पमुक्केणं दसवद्धवन्नेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेति करित्ता जिणपडिमाणं पुरतो अच्छेहिं सण्हेहिं रययामएहिं अच्छरसातंदुलेहिं अट्ठ मंगले आलिहइ, संजहा-सोत्थिय जाव [पृ० १९६०४] दप्पणं । तयाणंतरं च णं चंदप्पभवइरवेरुलियविमः | लदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरकधूवमघमघंतगंधुत्तमाणुविद्धं च धूववैदि विर्णिम्मुयंतं वेरुलियमयं कईच्छुयं पगहिय पयत्तण धवं दाऊण जिणवैराणं अट्ठसयविसुद्धगन्थजुत्तेहिं अत्थजुत्तेहिं अपुण
[१३९] १ अच्छो रसो येषु ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाश्च | तैः-दिव्यतन्दुलैरिति भावः, २ चन्द्रप्रभवज्रवैडूर्य मयो विमलो दण्डो यस्य स तथा तम् , ३ काञ्चनमणिरत्नभक्तिचित्रम् ४कालागुरुप्रवरकुन्दरुक्कतुरुक्कसत्केन धूपेन उत्तमगन्धिनाऽनुविद्धाम्-कालागुरुप्रवरकुन्दरुकतुरुकधूपगन्धोत्तमानुविद्धां ५धूपवर्ति ६ विनिमु- १० चन्तं ७ चैडूर्यमयं ८ धूपकडुन्छुयं ९ प्रगृह्य १० प्रयत्नतो ११ धूपं दत्वा १२ जिनवरेभ्यः , १६ सप्ताष्टानि पदानि १७ पश्चादपसृत्य १९ दशाङ्गलिमञ्जलिं मस्तके रचयित्वा प्रयत्नतः १३ विशुद्धो-निर्मलो लक्षणदोपरहित इति भावः यो ग्रन्थः-शब्दसंदर्भस्तेन युक्तानि, अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैः १४ अर्थयुक्तैः-अर्थसारैरपुनरुक्तैर्महावृत्तैः, तथाविधदेवलब्धिप्रभाव एषः,
0 "प्राकृतत्वात् पदव्यत्ययः"-राय० वि० । - "सूत्रे षष्ठी प्राकृतत्वात्"-राय० वि० ।
Jain Education Temational
For Private & Personel Use Only
www.jainelibrary.org