________________
रायपसेणइयं ।
॥२५४॥
Jain Educatio
| पञ्चोरुहित्ता हत्थपादं पक्खालेति पक्खालित्ता आयंते चोक्खे परमसूइभूए एगं महं सेयं रययामयं विमलं सलिलपुण्णं मत्तगयमुहागितिकुंभसमाणं भिंगारं पगेण्हति पगेण्हित्ता जाई तत्थ उप्पलाई जाव [पृ० २१ पं० १०] सतसहस्सपत्ताई ताई गेण्हति गेण्हित्ता णंदातो पुक्खरिणीतो पच्चुत्तरति पच्चुत्तरित्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए ।
सूर्याभः
सिद्धायतनं
गत्वा जिनप्रतिमानां
| प्रमाजनादिकं करोति
[१३९] तए णं तं सूरियाभं देवं चत्तारि य सामाणियसाहसीओ जाव [ पृ० ४४ पं० २] सोलस आयरक्ख ५ | देवसाहस्सीओ अन्ने य बहवे सूरियाभविमाणवासिणो जाव देवीओ य अप्पेगतिया देवा उप्पलत्थगा जाव सयस हस्तपत्त हत्थगा सूरियाभं देवं पितो पिट्ठतो समणुगच्छति । तए णं तं सूरियाभं देवे बहवे आभिओगिया देवाय देवीओ य अप्पेगतिआ कलसहत्थगा जाव अप्पेगतिया धूवकडुच्छुयहत्थगता हट्ठतुट्ठ जाव [पृ० ४७ पं० ३] सूरियाभं देवं पिट्ठतो समणुगच्छति । तए णं से सूरियाभे देवे चउहि सामाणिगसाहस्सीहिं | जाव अन्नेहि य बहूहि य जाव देवेहि य देवीहि य सद्धिं संपरिवुडे सबिट्टीए जाव [पृ० ६९ पं० २]- णातियरवेणं १० जेणेव सिद्धायतणे तेणेव उवागच्छति उवागच्छित्ता सिद्धायतणं पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता जेणेव देवच्छंदए जेणेव जिणपडिमाओ तेणेव उवागच्छति उवागच्छित्ता जिणपडिमाणं आलोए पणामं करेति करिता लोमहत्थगं गिण्हति गिव्हित्ता जिणपरिमाणं लोमहत्थएणं पमज्जइ पमजित्ता जिणपडिमाओ सुरभिणा गंधोद पहाणेइ ण्हाणित्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपइ अणुलिंपइत्ता सुरभिगंधका
ational
For Private & Personal Use Only
www.jainelibrary.org