SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । सूर्याभस्य पुस्तकवाचनम् . ॥२५३॥ | अलंकारेण अलंकियविभूसिए समाणे पडिपुण्णलंकारे सीहासणाओ अन्भुढेति अम्भुद्वित्ता अलंकारियसभाओ| पुरथिमिल्लेणं दारेणं पडिणिक्खमइ पडिणिक्वमित्ता जेणेव ववसायसभा तेणेव उवागच्छति ववसायसभं अणुपयाहिणीकरेमाणे अणुपयाहिणीकरेमाणे पुरथिमिल्लेणं दारेणं अणुपविसति, जेणेव सीहासणवरगए जाव सन्निसन्ने । तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा पोत्थयरयणं उ०वणेति, तते णं से सूरियाभे देवे पोत्थयरयणं गिण्हति गिणिहत्ता पोत्थयरयणं मुयई मुइत्ता पोत्थयरयणं विहाडेई विहाडित्ता पोत्थयरयणं वाएति पोत्थयरयणं वाएत्ता धम्मियं ववसायं ववसइ ववसइत्ता पोत्थयरयणं पडिनिक्खिवइ सीहासणातो अब्भुटेति अम्भुढेत्ता ववसायसभातो पुरथिमिल्लेणं दारेणं पडिनिक्खमित्ता जेणेव नंदा पुक्खरिणी तेणेव उवागच्छति उवागच्छित्ताणंदापुक्खरिणि पुरथिमिल्लेणं तोरणेणं तिसोवाणपडिरूवएणं पच्चोरहइ [१३८] १ व्यवसायसभा नाम व्यवसायनिबन्धनभृता सभा, क्षेत्रादेरपि कर्मोदयादिनिमित्तत्वात , उक्तं च0"उदय-क्खय-क्खओवसम-उवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भावं च भवं च संपप्प ॥ [ ] इति, २उत्सङ्गे स्थानविशेषे वा उत्तमे इति द्रष्टव्यम् , ३उद्घाटयति, ४धार्मिकम्-धर्मानुगतं व्यवसाय व्यवस्थति-कर्तुमभिलपतीति भावः। 0-वर्णमंति-भा०१। सायं गिण्हति गिण्हित्ता-भा०१। 0 उदय-क्षय-क्षयोपशम-उपशमा यच्च कर्मणो भणिताः । द्रव्यं क्षेत्रं कालं भावं च भवं च संप्राप्य ॥ Jain Educat inter nal For Private & Personel Use Only iww.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy